क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra 

2 Min Read
सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf

क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra  

  क्षमा प्रार्थना

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ! | 
यत्पूजितं मया देव ! परिपूर्णं तदस्तु मे || 
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । 
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ! ॥ 
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्नयूनमधिकं कृतम् ।
विपरीतं तु तत्सर्वं क्षमस्व परमेश्वर ! |
अन्यथा शरणं नास्ति त्वमेव शरणं मम । 
तस्मात् कारुण्यभावेन रक्ष त्वं परमेश्वर ॥ 
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । 
स्मरणादेवतद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥ 
यस्य स्मृत्या च नामोक्त्या तपो यज्ञक्रियादिषु । 
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

आचार्य यजमान को निम्नलिखित मन्त्रों से तिलकाशीर्वाद देकर देवताओं का विसर्जन करे।

  तिलकाशीर्वाद:

मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । 
शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव || 
 
  विसर्जनम्  

यान्तु देवगणाः सर्वे पूजामादाय मामकीम्।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥ 
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ! | 
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशनः ॥
pooja kitne prakar ki hoti hai ? पूजा के प्रकार | पूजा के उपचार 
क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra , क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra  , क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra ,  क्षमा प्रार्थना 
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
Share This Article