Homebhajan lyrics 400+द्वादशज्योतिर्लिङ्गानि dwadash jyotirling stotra lyrics bhajan lyrics 400+ द्वादशज्योतिर्लिङ्गानि dwadash jyotirling stotra lyrics By kathahindi 21/08/2024 0 21 FacebookTwitterPinterestWhatsApp Post Views: 55 द्वादशज्योतिर्लिङ्गानि dwadash jyotirling stotra lyrics द्वादशज्योतिर्लिङ्गानि सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥1 श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2 अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3 कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4 पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5 याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥6 महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥7 सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥8 सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥9 यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥10 सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥11 इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12 ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥13 ॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥ bhajan sangrah 400+ List भक्ति भाव के सर्वश्रेष्ठ भजनों की लिस्ट देखने के लिए नीचे लिंक पर क्लिक करें श्रीमद् भागवत कथा 7 दिन की क्यों होती है ? प्रेरक प्रसंग- माधवदास जी से भगवान का रजाई मांगना || भागवत कथा कैसे सीखें ?ऑनलाइन भागवत सीखे। कथा वाचक कैसे बने ? भक्त ध्रुव जी की कथा दृष्टांत कथाएं / धन्य है सत्पुरषों का संग संपूर्ण रामकथा हिंदी द्वादशज्योतिर्लिङ्गानि dwadash jyotirling stotra lyrics यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें | Tags12 jyotirlinga12 jyotirlinga stotramdwadasa jyothirlinga stotramdwadasa jyotirlinga stotradwadasa jyotirlinga stotramdwadash jyotirlingdwadash jyotirling mantradwadash jyotirling stotrdwadash jyotirling stotradwadash jyotirling stotramdwadash jyotirlingadwadash jyotirlinga stotramdwadasha jyotirlinga stotramjyotirlingajyotirlinga stotramshiva dvadasha jyotirlinga stotramshri dwadash jyotirlingam stotram FacebookTwitterPinterestWhatsApp kathahindihttp://kathahindi.com Previous articleगोकर्ण भागवत gokarna bhagwat shlokNext articleश्री रामचन्द्र कृपालु ram chandra kripalu bhajman lyrics RELATED ARTICLES bhajan lyrics 400+ वृज के नंद लाला brij ke nandlala radha ji ke sanvariya bhajan lyrics 400+ सारे तीरथ धाम आपके sare tirath dham bhajan lyrics bhajan lyrics 400+ गुरूदेव दया करके gurudev daya karke mujhko apna lena lyrics bhajan lyrics 400+ जय गणेश जय गणेश jay ganesh jay ganesh deva aarti lyrics LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Must Read कर्मकांड पूजन क्लास karmakand pujan sikhe class Uncategorized ram katha notes in hindi राम कथा नोट्स श्री राम कथा मंगलाचरण लिखित में ram katha manglacharan shlok lyrics श्री राम कथा श्रीराम देशिक अमृत महोत्सव: एक अद्वितीय आध्यात्मिक अनुभव ram deshik prashikshan दीपावली पूजन विधि मंत्र सहित diwali puja vidhi mantra puja mantra