Sunday, January 19, 2025
Homeश्री राम कथामंगलाचरण लिखित में ram katha manglacharan shlok lyrics

मंगलाचरण लिखित में ram katha manglacharan shlok lyrics

मंगलाचरण लिखित में ram katha manglacharan shlok lyrics

मंगलाचरण लिखित में ram katha manglacharan shlok lyrics
मंगलाचरण लिखित में ram katha manglacharan shlok lyrics

* मंगलाचरण के श्लोक*

अस्मद  गुरुभ्यो नमः , अस्मत परम गुरुभ्यो नमः, अस्मत सर्व गुरुभ्यो नमः , श्री राधा कृष्णाभ्याम्  नमः, श्रीमते रामानुजाय नमः

लम्बोदरं परम सुन्दर एकदन्तं, पीताम्बरं त्रिनयनं परमंपवित्रम् ।

उद्यद्धिवाकर निभोज्ज्वल कान्ति कान्तं, विध्नेश्वरं सकल विघ्नहरं नमामि।।

अखंड मंडलाकारं व्याप्तम येन चराचरम । तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।

जयतु जयतु देवो देवकीनन्दनोऽयं , जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।

जयतु जयतु मेघश्यामलः कोमलाङ्गः, जयतु जयतु पृथ्वीभारनाशो मुकुन्दः॥

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं, बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् ।

रन्ध्रान् वेणोरधरसुधया पूरयन गोपवृन्दैः, वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ।।

श्रीराम राम रघुनंदन राम राम, श्री राम भरताग्रज राम राम ।

श्रीराम रण कर्कश राम राम, श्रीराम राम शरणम् भव राम राम ।।

श्रीरामचंद्रचरणौ मनसा स्मरामि श्रीरामचंद्रचरणौ वचसा गृणामि ।

श्रीरामचंद्रचरणौ शिरसा नमामि श्रीरामचंद्रचरणौ शरणं प्रपद्ये ।।

माता रामो मत्पिता रामचंद्रः , स्वामी रामो मत सखा रामचंद्रः ।

सर्वस्वं मे रामचंद्रो दयालु, र्नान्य जाने नैव जाने न जाने ।।

रामाय रामभद्राय रामचंद्राय वेधसे

रघुनाथाय नाथाय सीताया पतये नम:।।

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं,

रत्नाकल्पोज्ज्वलांगं परशुमृग वराभीतिहस्तं प्रसन्नम्।

पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम्।।।।७।।

अंजना नंदनं वीरं जानकी शोक नाशनं! कपीश मक्ष हंतारं – वंदे लंका भयंकरं

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं । यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥

भक्त भक्ति भगवंत गुरु चतुर नाम बपु एक। इनके पद वंदन कीएँ नासत विध्न अनेक ।।

मंगलाचरण लिखित में ram katha manglacharan shlok lyrics
मंगलाचरण लिखित में ram katha manglacharan shlok lyrics
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan