मंगलाचरण श्लोक mangla charan lyrics

Share This Post

मंगलाचरण श्लोक mangla charan lyrics

लम्बोदरं परम सुन्दर एकदन्तं,
पीताम्बरं त्रिनयनं परमंपवित्रम् ।
उद्यद्धिवाकर निभोज्ज्वल कान्ति कान्तं,
विध्नेश्वरं सकल विघ्नहरं नमामि।।१।।

lambodaran param sundar ekadantan,
peetaambaran trinayanan paramampavitram.
udayadhivaakar nibhojajvaal kaanti kaantan,
vidhneshvaran sakal vighnaharan namaami..

मंगलाचरण श्लोक mangla charan lyrics
मंगलाचरण श्लोक mangla charan lyrics

शरीरं स्वरूपं ततो कलत्रं
यशश्चारु चित्रं धनं मेरु तुल्यं।
मनश्चै न लग्नं श्री गुरु रङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।।२।।

shareeran svaroopan tato kalatran
yashashcharu chitran dhanan meru tulyan.
manashchai na lonan shree guru ranghrpadme
tatah kin tatah kin tatah kim..2..

मंगलाचरण श्लोक mangla charan lyrics
मंगलाचरण श्लोक mangla charan lyrics

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।३।।

naaraayanan namaskrty naran chaiv narottamam.
deveen sarasvateen vyaasan tato jayamudeerayet ..3..

मंगलाचरण श्लोक mangla charan lyrics
मंगलाचरण श्लोक mangla charan lyrics

जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गः
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः॥४।।

jayatu jayatu devo devakeenandanoyan
jayatu jayatu krshno vrshivanshapradeepah.
jayatu jayatu meghashyaamalah komalangaah
jayatu jayatu prthveebharanaasho mukundah.4..

मंगलाचरण श्लोक mangla charan lyrics
मंगलाचरण श्लोक mangla charan lyrics

कृष्ण त्वदीयपदपङ्कजपञ्जरान्तं
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ऽ।।

krshn tvadyaapadapankajapanjaraanatan
adyaiv me vistu maanasaraajahansah.
praanaprayaanasamaye kaphavaatpittaih
kanthaavarodhanavidhau smaranan kutaste …

मंगलाचरण श्लोक mangla charan lyrics
मंगलाचरण श्लोक mangla charan lyrics

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन गोपवृन्दैः
वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ।।६।।

bahraapeedan natavaravapuh karnayoh karnikaaran
bibhrad vaasah kanakakapishan vaijayanteen ch mangalam.
randhraan venordharasudhaya pooryan gopavrndaih
vrndaaranyan svapadramanan pravishad geetakeertih ..6..

मंगलाचरण श्लोक mangla charan lyrics
मंगलाचरण श्लोक mangla charan lyrics

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं,
रत्नाकल्पोज्ज्वलांगं परशुमृग वराभीतिहस्तं प्रसन्नम्।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम्।।।।७।।

dhyaayennityan maheshan rajatagirinibhan chaaruchandravatansan,
ratnaakalpojjvalaangan parashumrg varaabhitihastan prasannam.
padmaaseenan samantaat stutamamarganairvyaaghrakrttin vasaanan
vishvaadyan vishvabeejan nikhilabhayaharan panchavaktran trinetram..7..

मंगलाचरण श्लोक mangla charan lyrics
मंगलाचरण श्लोक mangla charan lyrics

रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीताया पतये नम:।। ८।।

raamaay raamabhadraay raamachandraay vedhase
raghunaathaay naathaay seetaay pataye nam:.. 8.

मंगलाचरण श्लोक mangla charan lyrics
मंगलाचरण श्लोक mangla charan lyrics

अंजना नंदनं वीरं जानकी शोक नाशनं!
कपीश मक्ष हंतारं – वंदे लंका भयंकरं!!९।।

anjana nandanan veeran jaanakee shok naashanan!
kapeesh maksh hantaaran – vande lanka ugran!!9..

मंगलाचरण श्लोक mangla charan lyrics

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं ।
यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥१०।।

mookan karoti vaachalan pangun langhayate girin.
yatkrpa tamahan vande paramaanand maadhavam .10..

मंगलाचरण श्लोक mangla charan lyrics

भक्त भक्ति भगवंत गुरु चतुर नाम बपु एक।
इनके पद वंदन कीएँ नासत विध्न अनेक ।।

bhakt bhakti bhagavant guru chatur naam baapoo ek.
inake pad vandan keekhe naasat vidhaan anek..

  1. धार्मिक कहानियाँ
  2. दुर्गा-सप्तशती
  3. विद्यां ददाति विनयं
  4. गोपी गीत लिरिक्स इन हिंदी अर्थ सहित
  5. भजन संग्रह लिरिक्स 500+ bhajan 
  6. गौरी, गणेश पूजन विधि वैदिक लौकिक मंत्र सहित
  7. कथा वाचक कैसे बने ? ऑनलाइन भागवत प्रशिक्षण
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
spot_img

Related Posts

Shiv Puran Katha Notes: Essential Hindu Scripture

Shiv Puran Katha Notes: Essential Hindu Scripture शिव पुराण हिंदू...

रामायण सार- मंगलाचरण ramayan sar hindi

रामायण सार- मंगलाचरण ramayan sar hindi बंदना * नमामि भक्त वत्सलं...

भागवत कहां सिखाई जाती है bhagwat katha classes

भागवत कहां सिखाई जाती है bhagwat katha classes भागवत श्री...

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF     भागवत सप्ताहिक कथा:...

श्री राम कथानक Ram katha Notes

श्री राम कथानक Ram katha Notes   श्री राम कथा, जिसे...

bhagwat bhajan lyrics pdf भागवत भजन माला

bhagwat bhajan lyrics pdf भागवत भजन माला   भागवत भजन माला...
- Advertisement -spot_img