adharam madhuram lyrics अधरं मधुरं वदनं मधुरं
“मधुराष्टक” – यह भक्त सूरदास द्वारा रचित एक अनुपम स्तोत्र है, जिसमें भगवान श्रीकृष्ण के हर अंग, हर गुण, और हर लीला को “मधुर” (मधुर यानी परम मीठा) कहकर स्तुति की गई है। इसका श्रवण और पाठ भक्तों को कृष्णप्रेम में लीन कर देता है।
🌺 मधुराष्टक 🌺
(भक्त वल्लभाचार्य कृत)
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरं ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपते रखिलं मधुरं ॥१॥
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरं ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपते रखिलं मधुरं ॥२॥
वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपते रखिलं मधुरं ॥३॥
गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरं ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपते रखिलं मधुरं ॥४॥
करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरं ।
वमितं मधुरं शमितं मधुरं
मधुराधिपते रखिलं मधुरं ॥५॥
गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुराधिपते रखिलं मधुरं ॥६॥
गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरं ।
दृष्टं मधुरं सृष्टं मधुरं
मधुराधिपते रखिलं मधुरं ॥७॥
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुराधिपते रखिलं मधुरं ॥८॥
🌼 भावार्थ संक्षेप में:
भगवान श्रीकृष्ण के:adharam madhuram lyrics
- होंठ, मुख, नेत्र, हास्य, हृदय, चाल – सब कुछ मधुर है।
- उनका वचन, चरित्र, वस्त्र, बालों की लट, चलना, भ्रमण – सब मधुर है।
- उनकी बंसी, धूल, हाथ, चरण, नृत्य, सखा भाव – सब मधुर है।
- उनका गायन, पान, भोजन, निद्रा, रूप, तिलक – सब मधुर है।
- उनके कर्म, तारण, रक्षा, रमण – सब मधुर है।
- गुँजा, माला, यमुना, लहरें, जल, कमल – सब मधुर है।
- गोपियाँ, लीलाएँ, योग, मुक्ति, दृष्टि, सृष्टि – सब मधुर है।
- ग्वाल, गायें, बांसुरी, सृष्टि, क्रीड़ा – सब मधुर है।
“मधुराधिपते रखिलं मधुरं” – adharam madhuram lyrics
हे मधुरता के स्वामी श्रीकृष्ण! आपका प्रत्येक अंश मधुर ही मधुर है।
