गणेशपञ्चरत्नम् Ganesh Pancharatnam

kathahindi1@gmail.com
1 Min Read
गणेशपञ्चरत्नम् Ganesh Pancharatnam

गणेशपञ्चरत्नम्

॥१॥
मुदा करात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरञ्जकम्।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्॥

॥२॥
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्॥

॥३॥
समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
नमस्करं नमस्कृतां नमस्करोमि भास्वरम्॥

॥४॥
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्॥

॥५॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम्
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि संततम्॥

॥६॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात्॥

॥ श्रीमच्छङ्कराचार्यकृतं गणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥

गणेशपञ्चरत्नम् Ganesh Pancharatnam

गणेशपञ्चरत्नम् Ganesh Pancharatnam
गणेशपञ्चरत्नम् Ganesh Pancharatnam

Ganesh Pancharatnam

1॥
mudaa karaattamodakam sadaa vimukti saadhakam
kalaadharaavatamsakam vilaasiloka ranjakam.
anaayakaika naayakam vinaashitebha daityakam
nataashubhaashu naashakam namaami tam vinaayakam.

2॥
natetaraati bheekaram navoditaarka bhaasvaram
namatsuraari nirjaram nataadhikaapad uddharam.
sureshvaram nidheeshvaram gajeshvaram ganeshvaram
maheshvaram tamaashraye paraatparam nirantaram.

3॥
samasta loka shankaram nirasta daitya kunjaram
daretarodaram varam varebha vaktram aksharam.
kripaakaram kshamaakaram mudaakaram yashaskaram
namaskaram namaskritaam namaskaromi bhaasvaram.

4॥
akinchanaarti maarjanam chirantanokti bhaajanam
puraari poorva nandanam suraari garva charvanam.
prapancha naasha bheeshanam dhananjayaadi bhooshanam
kapola daanavaaranam bhaje puraana vaaranam.

5॥
nitaanta kaanta danta kaantimanta kaantakaatmajam
achintya roopamanta heenamantaraaya krintanam.
hrdantare nirantaram vasantam eva yoginaam
tameka dantam eva tam vichintayaami santatam.

6॥
mahaaganesha pancharatnam aadarena yo’nvaham
pragaayati prabhaatake hridi smaran ganeshvaram.
arogataam adosataam susaahiteem suputrataam
samaahitaayur ashta bhootim abhyupaiti so’chiraat.

Shri Shankaracharya kritam Ganesh Pancharatnam Stotram Sampurnam ॥

गणेशपञ्चरत्नम् Ganesh Pancharatnam

Share This Article
Leave a Comment
error: Content is protected !!