श्रीसत्यनारायणाष्टकम् Shree satya naraayana ashtakam

kathahindi1@gmail.com
2 Min Read
श्रीसत्यनारायणाष्टकम् Shree satya naraayana ashtakam

श्रीसत्यनारायणाष्टकम्

आदिदेवं जगत्कारणं श्रीधरं लोकनाथं विभुं व्यापकं शङ्करम् ।
सर्वभक्तेष्टदं मुक्तिदं माधवं सत्यनारायणं विष्णुमीशं भजे ॥१॥

सर्वदा लोककल्याणपारायणं देवगोविप्ररक्षार्थसद्विग्रहम् ।
दीनहीनात्मभक्ताश्रयं सुन्दरं सत्यनारायणं विष्णुमीशं भजे ॥२॥

दक्षिणे यस्य गङ्गा शुभा शोभते राजते सा रमा यस्य वामे सदा ।
यः प्रसन्नाननो भाति भव्यश्च तं सत्यनारायणं विष्णुमीशं भजे ॥३॥

सङ्कटे सङ्गरे यं जनः सर्वदा स्वात्मभीनाशनाय स्मरेत् पीडितः ।
पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं सत्यनारायणं विष्णुमीशं भजे ॥४॥

वाञ्छितं दुर्लभं यो ददाति प्रभुः साधवे स्वात्मभक्ताय भक्तिप्रियः ।
सर्वभूताश्रयं तं हि विश्वम्भरं सत्यनारायणं विष्णुमीशं भजे ॥५॥

ब्राह्मणः साधुवैश्यश्च तुङ्गध्वजो येऽभवन् विश्रुता यस्य भक्त्यामराः ।
लीलया यस्य विश्वं ततं तं विभुं सत्यनारायणं विष्णुमीशं भजे ॥६॥

येन चाब्रह्मबालतृणं धार्यते सृज्यते पाल्यते सर्वमेतज्जगत् ।
भक्तभावप्रियं श्रीदयासागरं सत्यनारायणं विष्णुमीशं भजे ॥७॥

सर्वकामप्रदं सर्वदा सत्प्रियं वन्दितं देववृन्दैर्मुनीन्द्रार्चितम् ।
पुत्रपौत्रादिसर्वेष्टदं शाश्वतं सत्यनारायणं विष्णुमीशं भजे ॥८॥

अष्टकं सत्यदेवस्य भक्त्या नरः भावयुक्तो मुदा यस्त्रिसन्ध्यं पठेत् ।
तस्य नश्यन्ति पापानि तेनाग्निना इन्धनानीव शुष्काणि सर्वाणि वै ॥९॥

॥ श्रीसत्यनारायणाष्टकं सम्पूर्णम् ॥

श्रीसत्यनारायणाष्टकम् Shree satya naraayana ashtakam

श्रीसत्यनारायणाष्टकम् Shree satya naraayana ashtakam
श्रीसत्यनारायणाष्टकम् Shree satya naraayana ashtakam

Shreesatyanaraayanaashtakam

aadidevam jagatkaaranam shreedharam lokanaatham vibhum vyaapakam shankaram |
sarvabhakteshtadam muktidam maadhavam satyanaaraayanam vishnumeesham bhaje ||1||

sarvadaa lokakalyaanapaaraayanam devagoviprarakshaarthasadvigraham |
deenahinaatmabhaktaashrayam sundaram satyanaaraayanam vishnumeesham bhaje ||2||

dakshine yasya gangaa shubhaa shobhate raajate saa ramaa yasya vaame sadaa |
yah prasannaanano bhaati bhavyashcha tam satyanaaraayanam vishnumeesham bhaje ||3||

sankate sangare yam janah sarvadaa svaatmabheenaashanaaya smaret peeditah |
poornakrityo bhaved yatprasaadaachcha tam satyanaaraayanam vishnumeesham bhaje ||4||

vaanchhitam durlabham yo dadaati prabhuh saadhave svaatmabhaktaaya bhaktipriyah |
sarvabhootaashrayam tam hi vishvambharam satyanaaraayanam vishnumeesham bhaje ||5||

braahmanah saadhuvaishyashcha tungadhvajo ye’bhavan vishrutaa yasya bhaktyaamaraah |
leelayaa yasya vishvam tatam tam vibhum satyanaaraayanam vishnumeesham bhaje ||6||

yena chaabrahmabaalatrinam dhaaryate srijate paalyate sarvametajjagat |
bhaktabhaavapriyam shreedayasaagaram satyanaaraayanam vishnumeesham bhaje ||7||

sarvakaamapradam sarvadaa satpriyam vanditam devavrundairmuneendraarchitam |
putrapautraadisarveshtadam shaashvatam satyanaaraayanam vishnumeesham bhaje ||8||

ashtakam satyadevasya bhaktyaa narah bhaavayukto mudaa yastrisandhyam pathet |
tasya nashyanti paapaani tenaagninaa indhanaaneeva shushkaani sarvaani vai ||9||

|| shreesatyanaraayanaashtakam sampoornam ||

श्रीसत्यनारायणाष्टकम् Shree satya naraayana ashtakam

Share This Article
Leave a Comment
error: Content is protected !!