Friday, October 18, 2024
Homeसर्वदेव पूजा पद्धतिनवग्रहस्थापनम् navgrah sthapana mantra

नवग्रहस्थापनम् navgrah sthapana mantra

नवग्रहस्थापनम् navgrah sthapana mantra

नवग्रहस्थापनम् navgrah sthapana mantra
नवग्रहस्थापनम् navgrah sthapana mantra
नवग्रहस्थापनम्
  सूर्यस्यावाहनम्  
 
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यश्च । 
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्॥ 
 
जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् । 
तमोऽरिं सर्वपापघ्नं सूर्यमावाहयाम्यहम्। 
सूर्याय नमः सूर्यमावाहयामि, स्थापयामि ।।

  चन्द्रावाहनम्  

 
ॐ इमन्देवाअसपत्नं गुंग सुवध्वम्महतेक्षत्राय महते 
ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । 
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी 
राजा सोमो ऽस्माकं ब्राह्मणाना गुंग राजा । 
 
दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । 
नमामि शशिनं सोमं चन्द्रमावाहयाम्यहम्।। 
चन्द्रमसे नमः। चन्द्रमसमावाहयामि ।।

  मङ्गलावाहनम्

ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या ऽअयम् । 
अपा गुंग  रेता गुंग सि जिन्न्वती॥ 
 
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् । 
कुमारं शक्तिहस्तं च भौममावाहयाम्यहम् ।। 
भौमाय नमः। भौममावाहयामि ।।

  बुधावाहनम्

ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स गुंग सृजेथामयञ्च । 
अस्मिन्त्सधस्थेऽ अध्युत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत ॥ 
 
प्रियङ्गकलिकाश्यामं रूपेणाप्रतिमं बुधम् । 
सौम्यं सौम्यगुणोपेतं बुधमावाहयाम्यहम् || 
बुधाय नमः। बुधमावाहयामि ।।

  बृहस्पत्यावाहनम्

ॐ बृहस्पतेऽअतियदर्योऽअर्हादद्युमद्विभाति क्रतुमज्जनेषु । 
यद्दीदयच्छवसऽऋत प्रजाततदस्मासु द्रविणं धेहि चित्रम् ॥ 
 
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्। 
बुद्धिभूतं त्रिलोकेशं गुरुमावाहयाम्यहम् ।। 
गुरवे नमः । गुरुमावाहयामि ।।

  शुक्रस्यावाहनम्

ॐ अन्नात्परिस्स्रुतो रसं ब्रह्मणा व्यपिबत्क्षत्रं पयः सोमं प्रजापतिः । 
ऋतेन सत्त्यमिन्द्रियं विपानं शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयो ऽमृतं मधु ॥ 
 
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। 
सर्वशास्त्रप्रवक्तारं शुक्रमावाहयाम्यहम्।। 
शुक्राय नमः | शुक्रमावाहयामि ।।

  शनैश्चरावाहनम्  
 
ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये | 
शंयोरभिस्स्रवन्तु नः ॥ 
 
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् । 
छायामार्तण्डसम्भूतं शनिमावाहयाम्यहम्।। 
शनैश्चराय नमः । शनैश्चरमावाहयामि ||

  राहोरावाहनम्

ॐ कया नश्चित्र आभुवदूती सदा वृधः सखा । कया शचिष्ठयावृता ॥ 
 
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्। 
सिंहिकागर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ।। 
राहवे नमः । राहुमावाहयामि ।।

  केतोरावाहनम्

ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । 
समुषद्भिरजायथाः ॥ 
 
पालाशपुष्पसङ्काशं तारकाग्रहमस्तकम्। 
रौद्रं रौद्रात्मकं घोरं केतुमावाहयाम्यहम्।। 
केतवे नमः। केतुमावाहयामि ।।

  प्रतिष्ठापनम् ‘

ॐ मनोजूति० सूर्यादिनवग्रहेभ्यो नमः । सूर्यादिनवग्रहाः सुप्रतिष्ठिता वरदा भवन्तु ।। सूर्यादिनवग्रहपूजा कर प्रार्थना करें-

  प्रार्थना

ॐ ब्रह्मामुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । 
गुरुश्च शुक्रः शनिराहु- केतवः सर्वे ग्रहाः शान्तिकरा भवन्तु ॥ 
सूर्यादि नवग्रहेभ्यो नमः । प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।।

  अर्पणम्

अनेन कृतेन पूजनेन सूर्यादिनवग्रहाः प्रीयन्ताम् ।।

pooja kitne prakar ki hoti hai ? पूजा के प्रकार | पूजा के उपचार 
नवग्रहस्थापनम् navgrah sthapana mantra, नवग्रहस्थापनम् navgrah sthapana mantra, नवग्रहस्थापनम् navgrah sthapana mantra, नवग्रहस्थापनम् navgrah sthapana mantra,
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan