Monday, April 21, 2025
Homeभागवत कथाbhishma stuti lyrics इति मतिम्पकल्पिता वितृष्णा

bhishma stuti lyrics इति मतिम्पकल्पिता वितृष्णा

bhishma stuti lyrics इति मतिम्पकल्पिता वितृष्णा

भीष्म स्तुती
इति मतिम्पकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि ।
स्वमुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ।।१।।
त्रिभुवनकमनं तमालवणं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽतवद्या ।। २ ।।
युधि तुरगरजोविश्वम्रविष्वक्कचतुलित श्रमवार्यल तास्ये ।
मम निशितशरेविभिद्यमानत्वचि विलसत्कवचेऽस्तुकृष्ण आत्मा ||३||
सपदि सखिवचो निशस्य मध्ये निजपरयोर्बल्यो रथं निवेश्य ।
स्थितवति परसैनिकायुरा हतवति पार्थ सखे रतिर्ममास्तु ।।४।।
व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्धया।
कुमतिमहरदात्मविद्यया वरचरणति: परमस्य तस्य मेऽस्तु ।।५।।
स्वनिगममपहाब मत्प्रतिज्ञा मृतमधिकर्तुमवस्तुतो रथस्थः ।
धृतरथचरणोऽध्ययाञ्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ।।६।।
शितविशिखहतोविशीर्णदंश क्षतजपरित आततायिनों में ।
प्रसभमभिससार सद्धार्थं स भवतु मे भगवान् गतिर्मुकुन्दः।।७।।
विजयरथकुटुम्ब आत्ततीचे वृतहयरश्मिनि तच्छ्रियेक्षणीये।
भगवति तिरस्तु मे मुमूर्षो: यमिह निरीक्ष्य हताः गताः सरूपम् ।।८।।
ललित गति विलास बल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः ।
तमनु तवत्य उन्मदान्धा: प्र तिमगन् किल यस्य गोपवध्वः ।।९।।
मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।
एषाम्अर्हणमुपपेद ईक्षणीयो मम अक्षि गोचर एप आविरात्मा ।।१०।।
तमिमहमजं शरीरभाजां हदि भिष्टितमात्मकल्पितानाम् ।
शमिव नैकथाऽकमेकं समधिगतोऽस्मि विधूतभेदमोह: ।। ११ ।।
श्री सूत उवाच
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः |
आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपारमत् ।।

www.bhagwatkathanak.in // www.kathahindi.com

भक्ति भाव के सर्वश्रेष्ठ भजनों की लिस्ट देखने के लिए नीचे लिंक पर क्लिक करेंभक्ति भाव के सर्वश्रेष्ठ भजनों का संग्रह

bhishma stuti lyrics इति मतिम्पकल्पिता वितृष्णा

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan