श्री देव्या अथर्वशीर्षम् devya atharvashirsha

श्री देव्या अथर्वशीर्षम् devya atharvashirsha

  • देव्यथर्वशीर्षम्

श्रीगणेशाय नमः ॥ ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति साऽब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च । अहमानंदानानंदौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणी । द्वे ब्रह्मणी वेदितव्ये । इति चाथर्वणी श्रुतिः । अहं पंचभूतानि | अहं पंचतन्मात्राणि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् | अजाहमनजाहम् । अधश्चोर्ध्व च तिर्यक्चाहम् । अहाँ रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्मि । अहमिंद्राग्नी अहमश्विना उभौ । अहाँसोमं त्वष्टारं भगं दधामि । श्री देव्या अथर्वशीर्षम् devya atharvashirsha

अहं विष्णुमुरुक्रमम् । ब्रह्माणमुत प्रजापतिं दधामि । अहं दधामि द्रविण हविष्मते सुप्राव्ये यजमानाय सुव्रते । अहाँ राज्ञी संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । अहाँ सुवे पितरमस्य मूर्धन्मम योनिरस्वतः समुद्रे । य एवं वेद स दैवी संपदमाप्नोति । ते देवा अब्रुवन् । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् । तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गा देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः ।

श्री देव्या अथर्वशीर्षम्  devya atharvashirsha
श्री देव्या अथर्वशीर्षम् devya atharvashirsha

देवीं वाचमजनयंत देवास्तां विश्वरूपाः पशवो वदंति । सा नो मंद्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कंदमातरम् | सरस्वती मदितिं दक्षदुहितरं नमामः पावनां शिवाम् । महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् । अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायंत भद्रा अमृतबंधवः ॥ कामे योनिः कमला वज्रपाणिर्गुहा हंसा मातलिश्चाभ्रमिंद्रः । पुनर्गुहा सकला मायया चापृथक् क्लेशा विश्वमातादिविद्याः ॥ एषात्मशक्तिः । एषा विश्वमोहिनी पाशांकुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ।

नमस्ते भगवति मातरस्मान्पाहि सर्वतः । सैषा वैष्णव्यष्टौ वसवः, सैवैकादश रुद्राः, सैषा द्वादशादित्याः, सैषा विश्वेदेवाः सोमपा असोमपाश्च, सैषा यातुधाना असुरा रक्षांसि पिशाचयक्षसिद्धाः । सैषा सत्त्वरजस्तमांसि, सैषा ब्रह्मविष्णुरुद्ररूपिणी, सैषा प्रजापतींद्रसैषा ग्रहनक्षत्रज्योतिःकलाकाष्टादिविश्वरूपिणी, तामहं प्रणौमि नित्यम् । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।

श्री देव्या अथर्वशीर्षम् devya atharvashirsha

अनंतां विजयां शुद्धां शरण्यां सर्वदां शिवाम् । वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेदुलसितं देव्या बीजं सर्वार्थसाधकम् । एवमेकाक्षरं मंत्रं यतयः शुद्धचेतसः । ध्यायंति परमानंदमया ज्ञानांबुराशयः । वाङ्मया ब्रह्मभूस्तस्मात्षष्ठव समन्वितम् । सूर्यो वामश्रोत्रबिंदुसंयुक्ताष्टतृतीयकम् । नारायणेन संमिश्रो वायुश्चाधारयुक्ततः । विच्चेनवार्णकोणस्य महानानंददायकः । हृत्पुंडरीकमध्यस्थां प्रातः सूर्यसमप्रभाम् । पाशांकुशधरां सौम्या वरदाभयहस्तकाम् | त्रिनेत्रां रक्तवसनां भक्तकामदुहं भजे । भजामि त्वां महादेवि महाभयविनाशिनि । महादारिद्र्यशमनि महाकारुण्यरूपिणि । यस्याः स्वरूपं ब्रह्मादयो न जानंति तस्मादुच्यते अज्ञेया ।

यस्या अंतो न लभ्यते तस्मादुच्यते अनंता । यस्या लक्षं नोपलक्ष्यते तस्मादुच्यते अलक्षा । यस्या जननं नोपलक्ष्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यतेऽनेका । अत एवोच्यतेऽज्ञेयाऽनंतालक्ष्याऽजैकानेका । मंत्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी || यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता । तां दुर्गा दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् । इदमथर्वशीर्ष योऽधीते । स पंचाथर्वशीर्षफलमाप्नोति । इदमथर्वशीर्षं ज्ञात्वा योऽर्चा स्थापयति । शतलक्ष प्रजप्तापि नार्चाशुद्धिं च विंदति । श्री देव्या अथर्वशीर्षम् devya atharvashirsha

शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः । दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसादतः । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायंप्रातः प्रयुंजानोऽपापो भवति । निशीथे तुरीयसंध्यायां जहवा वाक्सिद्धिर्भवति । नूतनायां प्रतिमायां जहवा देवतासांनिध्यं भवति । भौमाश्विन्यां महादेवीसंनिधौ जवा महामृत्युं तरति स महामृत्युं तरति । य एवं वेद । इत्युपनिषत् ॥ इति देव्यथर्वशीर्ष संपूर्णम् ॥

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत-कथा,शिव-कथा, राम-कथा सीखने के लिए अभी आवेदन करें-
श्री देव्या अथर्वशीर्षम् devya atharvashirsha
श्री देव्या अथर्वशीर्षम् devya atharvashirsha

श्री देव्या अथर्वशीर्षम् devya atharvashirsha

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment