महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

वैदिक शिव-पूजन

भगवान् शङ्करकी पूजाके समय शुद्ध आसनपर बैठकर पहले आचमन, पवित्री – धारण, शरीर- शुद्धि और आसन- शुद्धि कर लेनी चाहिये। तत्पश्चात् पूजन-सामग्रीको यथास्थान रखकर रक्षादीप प्रज्वलित कर ले, तदनन्तर स्वस्ति – पाठ करे । महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

इसके बाद पूजनका संकल्प कर तदङ्गभूत भगवान् गणेश एवं भगवती गौरीका स्मरणपूर्वक पूजन करना चाहिये। रुद्राभिषेक, लघुरुद्र, महारुद्र तथा सहस्रार्चन आदि विशेष अनुष्ठानों में नवग्रह, कलश, षोडशमातृका आदिका भी पूजन करना चाहिये।
यदि ब्राह्मणोंद्वारा अभिषेक-कर्म सम्पन्न हो रहा हो तो पहले उनका पादप्रक्षालनपूर्वक अर्घ्य, चन्दन, पुष्पमाला आदिसे अर्चन करे, फिर वरणीय सामग्री हाथमें ग्रहणकर संकल्पपूर्वक उनका वरण करे ।
वरणका संकल्प — ॐ कर्मणि अद्य….मम….रुद्राभिषेकाख्ये एभिर्वरणद्रव्यैः अमुकामुकगोत्रोत्पन्नान् अमुकामुक नाम्नो ब्राह्मणान् युष्मानहं वृणे । 
तदनन्तर ब्राह्मण बोलें – ‘वृताः स्मः’ । –

(स्वस्तिवाचन एवं गणपत्यादि-पूजन करे)  भगवान् शंकरकी पूजामें उनके विशिष्ट अनुग्रहकी प्राप्तिके लिये उनके परिकर – परिच्छद एवं पार्षदोंका भी पूजन किया जाता है। संक्षेपमें उसे भी यहाँ दिया जा रहा है । महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

नन्दीश्वर- पूजन –

ॐ आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः । पितरं च प्रयन्त्स्वः ॥ 

पूजन करके नीचे लिखी प्रार्थना करे
ॐ प्रैतु वाजी कनिक्रदन्नानदद्रासभः पत्वा । 
भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ॥

वीरभद्र-पूजन

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । 

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ 
पूजन करके नीचे लिखी प्रार्थना करे-
ॐ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥

कार्तिकेय-पूजन

– ॐ यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । 

श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥ 
पूजन करके नीचे लिखी प्रार्थना करे
ॐ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव | 
तन्न इन्द्रो बृहस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ 

कुबेर पूजन 

ॐ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं । 
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम उक्तिं यजन्ति ॥ 
पूजन करके नीचे लिखी प्रार्थना करे –
ॐ वयः सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥ 

कीर्तिमुख-पूजन 

 ॐ असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्व गणश्रिये स्वाहा गणपतये स्वाहाऽभिभुवे स्वाहाऽधिपतये स् शूषाय स्वाहा स सर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्व मलिम्लुचाय स्वाहा दिवा पतयते स्वाहा || 

पूजन करके नीचे लिखी प्रार्थना करे –
ॐ ओजश्च मे सहश्च म आत्मा च मे तनूश्च मे शर्म च  मे वर्म च मेऽङ्गानि च मेऽस्थीनि च मे परू षि च मे शरीराणि  च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् । 

सर्प-पूजन 

जलहरीमें सर्पका आकार हो तो सर्पका पूजनकर पश्चात् शिव-पूजन करे।

शिव-पूजन 

सर्वप्रथम हाथ में बिल्वपत्र और अक्षत लेकर भगवान् शिवका ध्यान करे*। महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
प्रतिष्ठित शिवमूर्ति, ज्योतिर्लिंग, स्वयम्भूलिङ्ग तथा नर्मदेश्वरलिङ्गादिमें आवाहन एवं विसर्जन नहीं होता, उनमें ध्यान करके ही पूजा की जाती है।

ध्यान –

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं – 
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । 
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं 
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ 
ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यामुत ते नमः ॥ ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, ध्यानार्थे बिल्वपत्रं समर्पयामि । ( ध्यान करके शिवपर बिल्वपत्र चढ़ा दे । ) महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

आसन –

ॐ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, आसनार्थे बिल्वपत्राणि समर्पयामि । (आसनके लिये बिल्वपत्र चढ़ाये ।) महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

पाद्य —

ॐ यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे । – – ॐ शिवां गिरित्र तां कुरु मा हि सीः पुरुषं जगत् ॥ ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, पादयोः पाद्यं समर्पयामि। (जल चढ़ाये ।)

अर्घ्य —

ॐ शिवेन वचसा त्वा गिरिशाच्छा वदामसि । –
यथा नः सर्वमिज्जगदयक्ष्मः सुमना असत् ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, हस्तयोरर्घ्यं समर्पयामि। (अर्घ्य समर्पित करे ।)

आचमन –

ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । 
अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराची: परा सुव । 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, आचमनीयं जलं समर्पयामि। (जल चढ़ाये ।)महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

स्नान —

ॐ असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः । 
ये चैन: रुद्रा अभितो दिक्षु श्रिताः सहस्त्रशोऽवैषा हेड ईमहे ||
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, स्नानीयं जलं समर्पयामि। स्नानान्ते आचमनीयं जलं च समर्पयामि । (स्नानीय और आचमनीय जल चढ़ाये ।)

पयःस्नान—

ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तुमह्यम् ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, पयः स्नानं समर्पयामि, पय: स्नानान्ते शुद्धोदकस्नानं समर्पयामि, शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (दूधसे स्नान कराये, पुनः शुद्ध जलसे स्नान कराये और आचमनके लिये जल चढ़ाये ।)

दधिस्नान –

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । 
सुरभि नो मुखा करत्प्र ण आयू षि तारिषत् ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, समर्पयामि, दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि, शुद्धोदक आचमनीयं जलं समर्पयामि । (दहीसे स्नान कराकर शुद्ध जलसे स्नान कराये तथा आचमनके लिये जल समर्पित करे ।) महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

घृतस्नान –

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । 
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, घृतस्नानं  समर्पयामि, घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि, शुद्धोदक आचमनीयं जलं समर्पयामि । (घृतसे स्नान कराकर शुद्ध जलसे स्नान कराये और पुन: आचमनके लिये जल चढ़ाये ।)

मधुस्नान-

ॐ मधु वाता ऋतायते मधु मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवः रजः । मधु द्यौरस्तु नः पिता ॥ मधुमान्नो  वनस्पतिर्मधुम २ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥  
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः समर्पयामि, मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि, शुद्धोदकस्नानान्ते ” आचमनीयं जलं समर्पयामि । (मधुसे स्नान कराकर शुद्ध जलसे स्नान कराये तथा आचमनके लिये जल समर्पित करे ।)

– शर्करास्नान –

ॐ अपा गुंग रसमुद्वयसः गुंग सूर्ये सन्तः गुंग समाहितम् । 
अपागुंग रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, शर्करास्नानं समर्पयामि, शर्करास्नानान्ते शुद्धोदकस्नानं समर्पयामि, शुद्धोदक – स्नानान्ते आचमनीयं जलं समर्पयामि । (शर्करासे स्नान कराकर शुद्ध जलसे स्नान कराये तथा आचमनके लिये जल चढ़ाये ।)

पञ्चामृतस्नान –

ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥ –
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, पञ्चामृतस्नानं समर्पयामि, पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि, शुद्धोदक – स्नानान्ते आचमनीयं जलं समर्पयामि । (पञ्चामृतसे स्नान कराकर शुद्ध जलसे स्नान कराये तथा आचमनके लिये जल चढ़ाये ।)

गन्धोदकस्नान – 

ॐ अ गुंग शुना ते अ गुंग शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥ 
गन्धोदक – ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, स्नानं समर्पयामि, गन्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि। (गन्धोदकसे स्नान कराकर आचमनके लिये जल चढ़ाये ।)

शुद्धोदकस्नान-

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्या ॥ –
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, शुद्धोदकस्नानं समर्पयामि । (शुद्ध जलसे स्नान कराये ।)

आचमनीयं जलं-

– अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अही श्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परा सुव॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, आचमनीयं जलं समर्पयामि। (आचमनके लिये जल चढ़ाये ।)

अभिषेक-

शुद्ध जल, गङ्गाजल अथवा दुग्धादिसे निम्न मन्त्रोंका पाठ करते हुए शिवलिङ्गका अभिषेक करे

महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यामुत ते नमः ॥ 

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । 
तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥ 
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे । 
शिवां गिरित्र तां कुरु मा हिर सीः पुरुषं जगत् ॥ 
शिवेन वचसा त्वा गिरिशाच्छा वदामसि । 
यथा नः सर्वमिज्जगदयक्ष्म सुमना असत् ॥
अध्यवोचदधिवक्ता  प्रथमो दैव्यो भिषक् । 
अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परा सुव ॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
ये चैनः रुद्रा अभितो दिक्षु श्रिताः सहस्त्रशोऽवैषा हेड ईमहे ||
असौ योऽवसर्पति नीलग्रीवो   विलोहितः ।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥
नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीदुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥
प्रमुञ्च धन्वनस्त्वमुभयोरात्र्भ्योर्ज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप ॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ उत।
अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥
या ते हेतिर्मीदुष्टम हस्ते बभूव ते धनुः । 
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । 
अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥ 
अवतत्य धनुष्ट्व सहस्त्राक्ष शतेषुधे । 
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
नमस्त आयुधायानातताय धृष्णवे।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ 
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । 
मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ 
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । 
मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित् त्वा हवामहे ॥ 
अभिषेकके अनन्तर शुद्धोदक – स्नान कराये । तत्पश्चात् ‘ॐ द्यौः शान्तिः’ इत्यादि शान्तिक मन्त्रोंका पाठ करते हुए शान्त्यभिषेक करना चाहिये । 
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
 
तदनन्तर भगवान्‌को आचमन कराकर उत्तराङ्ग – पूजन करे । महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

वस्त्र- 

असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, वस्त्रं समर्पयामि, वस्त्रान्ते आचमनीयं जलं समर्पयामि । (वस्त्र चढ़ाये तथा आचमनके लिये जल चढ़ाये ।) महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

– यज्ञोपवीत –

ॐ नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीदुषे । 
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, यज्ञोपवीतं समर्पयामि, यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । (यज्ञोपवीत समर्पित करे तथा आचमनके लिये जल चढ़ाये ।)

उपवस्त्र —

ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्वरूपः सं व्ययस्व विभावसो ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, उपवस्त्रं समर्पयामि, उपवस्त्रान्ते आचमनीयं जलं समर्पयामि। (उपवस्त्र चढ़ाये तथा आचमनके लिये जल दे ।)

गन्ध —

ॐ प्रमुञ्च धन्वनस्त्वमुभयोरार्ल्यार्ज्याम् । 
याश्च ते हस्त इषवः परा ता भगवो वप ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, गन्धानुलेपनं समर्पयामि। (चन्दन उपलेपित करे ।)  महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

सुगन्धित द्रव्य –

ॐ -त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥

ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः,  सुगन्धिद्रव्यं समर्पयामि। (सुगन्धित द्रव्य चढ़ाये ।)

अक्षत —

ॐ व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे  खल्वाश्च मे
प्रियङ्गवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥
 ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, अक्षतान् समर्पयामि। (अक्षत चढ़ाये ।)  महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

पुष्पमाला –

ॐ विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ उत। 
अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ।
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, पुष्पमालां  समर्पयामि । (पुष्पमाला चढ़ाये ।)

– बिल्वपत्र —

ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च  नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् । 
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, बिल्वपत्राणि समर्पयामि । (बिल्वपत्र समर्पित करे ।)

नानापरिमलद्रव्य-

ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाः सं परि पातु विश्वतः ॥
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, नानापरिमलद्रव्याणि समर्पयामि । (विविध परिमलद्रव्य चढ़ाये ।)  महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

धूप —

ॐ या ते हेतिर्मीदुष्टम हस्ते बभूव ते धनुः । तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, धूपमाघ्रापयामि । (धूप आघ्रापित करे । )

दीप —

ॐ परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः । -अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, दीपं दर्शयामि। (दीप दिखलाये और हाथ धो ले।)

नैवेद्य —

ॐ अवतत्य धनुष्ट्वः सहस्राक्ष शतेषुधे। निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, नैवेद्यं निवेदयामि । नैवेद्यान्ते ध्यानम्, ध्यानान्ते आचमनीयं जलं समर्पयामि । (नैवेद्य निवेदित करे, तदनन्तर भगवान्का ध्यान करके आचमनके लिये जल चढ़ाये ।)

करोद्वर्तन —

ॐ सिञ्चति परि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च ।
सुरायै बभूवै मदे किन्त्वो वदति किन्त्वः ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, करोद्वर्तनार्थे चन्दनानुलेपनं समर्पयामि । (चन्दनका अनुलेपन करे ।) महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

ऋतुफल —

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः |
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वः हसः ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, ऋतुफलानि समर्पयामि । (ऋतुफल समर्पित करे ।) –

ताम्बूल – पूगीफल –

ॐ नमस्त आयुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, मुखवासार्थे सपूगीफलं ताम्बूलपत्रं समर्पयामि । (पान और सुपारी चढ़ाये ।)

दक्षिणा —

ॐ यद्दत्तं यत्परादानं यत्पूर्तं याश्च दक्षिणाः । –
तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधत् ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, कृतायाः पूजाया: साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । (द्रव्य-दक्षिणा समर्पित करे ।)

आरती —

ॐ आ रात्रि पार्थिव: रजः पितुरप्रायि धामभिः । दिवः सदा सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, कर्पूरार्तिक्यदीपं दर्शयामि । (कपूरकी आरती करे ।)

महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi

भगवान् गङ्गाधरकी आरती

जय गङ्गाधर जय हर जय गिरिजाधीशा ।

ॐ त्वं मां पालय नित्यं कृपया जगदीशा ॥ १ ॥

हर हर हर महादेव ॥
कैलासे गिरिशिखरे कल्पद्रुमविपिने ।
गुञ्जति मधुकरपुञ्जे कुञ्जवने गहने ॥
कोकिलकूजित खेलत हंसावन ललिता ।
रचयति कलाकलापं नृत्यति मुदसहिता ॥ २ ॥
हर हर हर महादेव ॥
तस्मिंल्ललितसुदेशे शाला मणिरचिता ।
तन्मध्ये हरनिकटे गौरी मुदसहिता ॥
क्रीडा रचयति भूषारञ्जित निजमीशम् ।
इन्द्रादिक सुर सेवत नामयते शीशम् ॥ ३ ॥
हर हर हर महादेव ॥
बिबुधबधू बहु नृत्यत हृदये मुदसहिता ।
किन्नर गायन कुरुते सप्त स्वर सहिता ||
धिनकत थै थै धिनकत मृदङ्ग वादयते ।
क्वण क्वण ललिता वेणुं मधुरं नाटयते ॥ ४ ॥
हर हर हर महादेव ॥
रुण रुण चरणे रचयति नूपुरमुज्ज्वलिता |
चक्रावर्ते भ्रमयति कुरुते तां धिक तां ॥
तां तां लुप चुप तां तां डमरू वादयते ।
अङ्गुष्ठाङ्गुलिनादं लासकतां कुरुते ॥ ५ ॥
हर हर हर महादेव ॥
कर्पूरद्युतिगौरं पञ्चाननसहितम् ।
त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥
सुन्दरजटाकलापं पावकयुतभालम् ।
डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥ ६ ॥
हर हर हर महादेव ॥
मुण्डै रचयति माला पन्नगमुपवीतम् ।
वामविभागे गिरिजारूपं अतिललितम् ॥
सुन्दरसकलशरीरे कृतभस्माभरणम् ।
इति वृषभध्वजरूपं तापत्रयहरणम् ॥ ७ ॥
हर हर हर महादेव ॥
शङ्खनिनादं कृत्वा झल्लरि नादयते ।
नीराजयते ब्रह्मा वेदऋचां पठते ॥
अतिमृदुचरणसरोजं हृत्कमले धृत्वा ।
अवलोकयति महेशं ईशं अभिनत्वा ॥ ८ ॥
हर हर हर महादेव ॥

ध्यानं आरति समये हृदये अति कृत्वा ।
रामस्त्रिजटानाथं ईशं अभिनत्वा ॥
संगतिमेवं प्रतिदिन पठनं यः कुरुते ।
शिवसायुज्यं गच्छति भक्त्या यः शृणुते ॥ ९ ॥

हर हर हर महादेव ॥
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
आरतीके बाद जल गिरा दे । देवताको फूल चढ़ाये । फिर दोनों हाथोंसे आरती लेकर हाथ धो ले । 

प्रदक्षिणा –

ॐ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ 

ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, प्रदक्षिणां समर्पयामि । (प्रदक्षिणा करे ।)

पुष्पाञ्जलि-

ॐ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित् त्वा हवामहे ॥ 

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि । (मन्त्र-पुष्पाञ्जलि समर्पण करे, तदनन्तर साष्टांग प्रणाम और पूजनकर्म शिवार्पण करे ।)

नमः सर्वहितार्थाय जगदाधारहेतवे । 
साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥ 
पापोऽहं पापकर्माहं पापात्मा पापसम्भवः। 
त्राहि मां पार्वतीनाथ सर्वपापहरो भव ॥ 
ॐ भूर्भुवः स्वः श्रीनर्मदेश्वरसाम्बसदाशिवाय नमः, प्रार्थनापूर्वकनमस्कारान् समर्पयामि।
अनया पूजया श्रीनर्मदेश्वरसाम्बसदाशिवः प्रीयतां न मम । श्रीसाम्बसदाशिवार्पणमस्तु ।

इसके बाद भगवान् शंकरकी विशेष उपासनाकी दृष्टिसे पञ्चाक्षरमन्त्रका जप, रुद्राभिषेक तथा बिल्वपत्र एवं कमलपुष्पोंसे सहस्रार्चन आदि किये जा सकते हैं। 
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi
अन्तमें संक्षेपमें उत्तराङ्ग – पूजन कर आरती, पुष्पाञ्जलि एवं स्तुति करनी चाहिये । शिवरात्रि आदि पर्वोंमें बिल्वपत्रादिसे शिवार्चन तथा रात्रि जागरणकी विशेष महिमा है। महाशिवरात्रि पूजा विधि 2024 maha shivratri pujan vidhi 
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment