panch dev pooja vidhi पञ्चदेव-पूजन-विधि
panch dev pooja vidhi पञ्चदेव-पूजन-विधि गणेश-स्मरण हाथमें पुष्प-अक्षत आदि लेकर प्रारम्भमें भगवान् गणेशजीका स्मरण करना चाहिये- सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो विघ्ननाशो …
panch dev pooja vidhi पञ्चदेव-पूजन-विधि गणेश-स्मरण हाथमें पुष्प-अक्षत आदि लेकर प्रारम्भमें भगवान् गणेशजीका स्मरण करना चाहिये- सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो विघ्ननाशो …
Kalash Pujan Mantra lyrics कलश पूजनम् स्थापना मंत्र लिरिक्स व पूजन विधि सहित सर्व-प्रथम कलश में रोली से स्वस्तिक चिह्न (सतिया) बनाकर …
Dash Dikpal Pujan Mantra वास्तोष्पतिम् — (गुरुत्तरे) ॐ वास्तोष्पते प्रतिजानीह्यस्मानस्वावेशो ऽ अनमीवो भवानः । यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे । वास्तोष्पतिं …
Read moreक्षेत्राधिपतेर्दशदिक्पालानाम् पूजनम्/ Dash Dikpal Pujan Mantra
Panch Lokpal Puja Mantra Lyrics पञ्चलोकपालपूजनम् गणपतिम् — ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग हवामहे निधीनां त्वा …
Pratyadhidevata Puja Mantra प्रत्यधिदेवतास्थापनम् अग्निरापो धरा विष्णुः शक्रेन्द्राणी पितामहाः । पन्नागाकः क्रमाद्वामे ग्रहप्रत्यधिदेवताः ।। (नवग्रह मण्डल पर अधिदेवताओं की स्थापना के उपरान्त …
Adhidevata Pujan Mantra अधिदेवतानां स्थापनम् शिवः शिवा गुहो विष्णुर्ब्रह्मेन्द्रयमकालकाः । चित्रगुप्तोऽथ भान्वादिदक्षिणे चाऽधिदेवताः ।। (विशेष पूजा, यज्ञ, अनुष्ठान इत्यादि में नवग्रहों …
navgrah pujan mantra ईशान्यां चतुस्त्रिंशदङ्गुलोञ्चसमचतुरस्रस्य ग्रहपीठस्य समीपे सपत्नीको यजमानः उपविश्य आचमनं प्राणायामञ्च कुर्यात् । ततो हस्ते जलं गृहीत्वा मया प्रारब्धस्य अमुककर्मणः साङ्गता …
Shodash Matrika Pujan Mantra Lyrics षोडषमातृका पूजन मंत्र विधि सहित षोडषमातृका-पूजनम् पूजक के दाहिने हाथ की ओर लाल वस्त्र …
Read moreषोडषमातृका पूजन मंत्र विधि /Shodash Matrika Pujan Mantra Lyrics
gauri ganesha pujan vaidik mantra ॥ श्री गणेशाय नमः ।। गौरी गणेश पूजन मंत्र लिरिक्स व विधि सहित अगजाननपद्मार्क गजाननमहर्निशम् । …
Read moreगौरी गणेश पूजन वैदिक मंत्र /gauri ganesha pujan vaidik mantra