Friday, October 18, 2024
Homeसर्वदेव पूजा पद्धतिक्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra 

क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra 

क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra  

  क्षमा प्रार्थना

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ! | 
यत्पूजितं मया देव ! परिपूर्णं तदस्तु मे || 
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । 
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ! ॥ 
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्नयूनमधिकं कृतम् ।
विपरीतं तु तत्सर्वं क्षमस्व परमेश्वर ! |
अन्यथा शरणं नास्ति त्वमेव शरणं मम । 
तस्मात् कारुण्यभावेन रक्ष त्वं परमेश्वर ॥ 
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । 
स्मरणादेवतद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥ 
यस्य स्मृत्या च नामोक्त्या तपो यज्ञक्रियादिषु । 
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

आचार्य यजमान को निम्नलिखित मन्त्रों से तिलकाशीर्वाद देकर देवताओं का विसर्जन करे।

  तिलकाशीर्वाद:

मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । 
शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव || 
 
  विसर्जनम्  

यान्तु देवगणाः सर्वे पूजामादाय मामकीम्।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥ 
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ! | 
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशनः ॥
pooja kitne prakar ki hoti hai ? पूजा के प्रकार | पूजा के उपचार 
क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra , क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra  , क्षमा प्रार्थना / विसर्जनम्  chhama prathna mantra ,  क्षमा प्रार्थना 
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan