Friday, October 18, 2024
HomeUncategorizedकलश स्थापना विधि और मंत्र kalash pujan mantra

कलश स्थापना विधि और मंत्र kalash pujan mantra

कलश स्थापना विधि और मंत्र kalash pujan mantra

कलश स्थापना विधि और मंत्र kalash pujan mantra
कलश स्थापना विधि और मंत्र kalash pujan mantra
वरुणकलशपूजनम्
दाएं हाथ से कलश का स्पर्श करें-
ॐ महीद्यौः पृथिवी च न ऽइमं यज्ञं मिमिक्षताम् । पिपृतान्नो भरीमभिः ||
  सप्तधान्य

ॐ ओषधयः समवदन्त सोमेन सह राज्ञा । 
यस्मै कृणोति ब्राह्मणस्तर्वं राजन् पारयामसि ॥

  कलशस्थापन

ॐ आजिघ्रकलशम्मह्यात्वाविशन्त्विन्दवः । 
पुनरूर्जानिवर्त्तस्वसानः सहस्त्रन्धुक्ष्वोरुधारा पयस्वती पुनर्माविशताद्रयिः ॥

  कलश में जल

ॐ व्वरुणस्योत्तम्भनमसि व्वरुणस्यस्कम्भसर्जनी स्थोव्वरुणस्यऽ ऋतसदन्यसि व्वरुणस्यऽऋतसदनमसि व्वरुणस्य ऋत सदनमासीद ॥

  कलश में चन्दन

ॐ त्वाङ्गन्धर्वाऽअखनस्त्वामिन्द्रस्त्वाम्बूहस्पतिः । 
त्वामोषधेसोमो राजाविद्वान्यक्ष्माद- मुच्यत ॥

  कलश में सर्वोषधि

ॐ याऽओषधीः पूर्वाजाता देवेभ्य स्त्रियुगं पुरा । 
मनैनुबभ्रूणामह शतन्धामानि सप्त च ॥

  कलश में दूर्वा

ॐ काण्डात्काण्डात्प्ररोहन्तीपरुषः परुषस्परि । 
एवानोदूर्वेप्रतनुसहस्त्रेणशतेन च ॥

  कलश में पश्चपल्लव

ॐ अश्वत्थेवोनिषदनम्पर्णेवोव्वसतिष्कृता । 
गोभाजइत्किलासथयत्सनवथपूरुषम्॥

  कलश में सप्तमृत्तिका

ॐ स्योनापृथिवीनोभवानृक्षरानिवेशनी । यच्छानः शर्म्मसप्रथाः ॥
 कलश में सुपारी

ॐ याः फलिनीर्याऽअफला अपुष्पायाश्च पुष्पिणीः । 
बृहस्पतिप्रसूतास्तानो मुञ्चन्त्व गुंग हसः ॥

  कलश में पश्चरत्न

ॐ परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत्। दधद्रत्नानिदाशुषे ॥

  कलश में स्वर्ण  
 
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । 
सदाधार पृथिवींद्यामुतेमां कस्मै देवाय हविषा विधेम ॥

 कलश में वस्त्र 
 
ॐ सुजातोज्योतिषासहशर्म्मव्वरूथमा सदत्स्वः। 
व्वासोऽअग्नेव्विश्वरूपं गुंग संव्ययस्व विभावसो ॥

 कलश में नारियल सहित पूर्णपात्र

ॐ पूर्णादर्व्विपरापतसुपूर्णापुनरापत। 
वस्नेवविक्रीणावहाऽइषमूर्जं गुंग शतक्रतो |

 वरुण का आवाहन

ॐ तत्त्वायामिब्रह्मणाव्वन्दमानस्तदाशास्ते यजमानोहविर्भिः । 
अहेडमानो वरुणेह बोध्युरुश गुंग समान आयुः प्रमोषीः ॥ 
वरुणाय नमः। वरुणमावाहयामि स्थापयामि ||

कलश में देवता, नदियों तथा तीर्थों का आवाहन करें- 

 
कलशस्य मुखेविष्णुः कण्ठे रुद्रः समाश्रितः । 
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ 
कुक्षौ तु सागरा सप्त सप्तद्वीपा वसुन्धरा । 
अर्जुनी गोमती चैव चन्द्रभागा सरस्वती ॥ 
कावेरी कृष्णवेणा च गङ्गा चैव महानदी । 
तापी गोदावरी चैव माहेन्द्री नर्मदा तथा ॥ 
नदाश्च विविधा जाता नद्यः सर्वास्तथा पराः । 
पृथिव्यां यानि तीर्थानि कलशस्थानि तानि वै ॥ 
सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः । 
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥ 
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः । 
अद्वैश्च सहिताः सर्वे कलशन्तु समाश्रिताः ॥ 
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । 
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥

आवाहन के पश्चात् हाथ में चावल लेकर वरुण की प्रतिष्ठा करें-

ॐ मनोजूति०॥ कलशे वरुणाय नमः। वरुणः सुप्रतिष्ठितो वरदो भव।। वरुण का पूर्वोक्त विधि के अनुसार षोडशोपचार या पंचोपचार’ पूजन कर प्रार्थना करें-

देवदानवसंवादे मथ्यमानेमहोदधौ। 
उत्पन्नो ऽसि तदा कुम्भ विधुतो विष्णुना स्वयम् ॥ 
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । 
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ 
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः। 
आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः॥ 
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः । 
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव | 
सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥ 
नमो नमस्ते स्फटिक प्रभाय सुश्वेतहाराय सुमङ्गलाय । 
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते ॥
गन्धपुष्पे धूपदीपौ नैवेद्यं तथैव च । 
गन्ध, पुष्प, धूप, दीप और नैवेद्य अर्पण कर प्रार्थना करना ही पंचोपचार है।

  अर्पणम्

कलश स्थापना विधि और मंत्र kalash pujan mantra
कलश स्थापना विधि और मंत्र kalash pujan mantra, कलश स्थापना विधि और मंत्र kalash pujan mantra, कलश स्थापना विधि और मंत्र kalash pujan mantra,  कलश स्थापना विधि और मंत्र kalash pujan mantra,  कलश स्थापना विधि और मंत्र kalash pujan mantra,  
 
अनेन कृतेन पूजनेन कलशस्थश्रीवरुणः प्रीयतां न मम ।
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan