शीतलाष्टक स्तोत्र shitlastak stotra pdf download

Share This Post

शीतलाष्टक स्तोत्र shitlastak stotra pdf download

शीतलाष्टकम् ।

श्रीगणेशाय नमः ॥

अस्य श्रीशीतलाष्टकस्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छंदः, शीतला देवता, लक्ष्मीबजम्, भवानी शक्तिः, सर्वविस्फोटक निवृत्तये जपे विनियोगः ॥

ईश्वर उवाच ॥

वंदेऽहं शीतलां देवीं रासभस्थां दिगंबराम् ।

मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ॥ १ ॥

वंदेऽहं शीतलां देवीं सर्वरोगभयापहाम् ।

यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥

शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।

विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥

यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः ।

विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ ॥

शीतले ज्वरदग्धस्य पूतिगंधयुतस्य च ।

प्रनष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ ५ ॥

शीतलाष्टक स्तोत्र shitlastak stotra pdf download

शीतलाष्टक स्तोत्र shitlastak stotra pdf download
शीतलाष्टक स्तोत्र shitlastak stotra pdf download

शीतले तनुजान्रोगान्नृणां हरसि दुस्त्यजान् ।

विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी ॥ ६ ॥

गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम् |

त्वदनुध्यानमात्रेण शीतले यांति संक्षयम् ॥ ७ ॥

न मंत्रो नौषधं तस्य पापरोगस्य विद्यते ।

त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥

मृणालतंतुसदशीं नाभिहन्मध्यसंस्थिताम् ।

यस्त्वां संचिंतये हे वि तस्य मृत्युर्न जायते ॥ ९ ॥

अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा ।

विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥

श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः ।

उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।

शीतले त्वं जगद्वात्री शीतलायै नमो नमः ॥ १२ ॥

रासभो गर्दभश्चैव खरो वैशाखनंदनः ।

शीतलावाहनश्चैव दूर्वाकंदनिकृंतनः ॥ १३ ॥

एतानि खरनामानि शीतलाग्रे तु यः पठेत् ।

तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ १४ ॥

शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् ।

दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥

इति श्रीस्कंदपुराणे शीतलाष्टकस्तोत्रं संपूर्णम् ॥

( श्री राम देशिक प्रशिक्षण केंद्र )
भागवत-कथा,शिव-कथा, राम-कथा सीखने के लिए अभी आवेदन करें-
शीतलाष्टक स्तोत्र shitlastak stotra pdf download
शीतलाष्टक स्तोत्र shitlastak stotra pdf download
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
spot_img

Related Posts

Shiv Puran Katha Notes: Essential Hindu Scripture

Shiv Puran Katha Notes: Essential Hindu Scripture शिव पुराण हिंदू...

रामायण सार- मंगलाचरण ramayan sar hindi

रामायण सार- मंगलाचरण ramayan sar hindi बंदना * नमामि भक्त वत्सलं...

भागवत कहां सिखाई जाती है bhagwat katha classes

भागवत कहां सिखाई जाती है bhagwat katha classes भागवत श्री...

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF     भागवत सप्ताहिक कथा:...

श्री राम कथानक Ram katha Notes

श्री राम कथानक Ram katha Notes   श्री राम कथा, जिसे...

bhagwat bhajan lyrics pdf भागवत भजन माला

bhagwat bhajan lyrics pdf भागवत भजन माला   भागवत भजन माला...
- Advertisement -spot_img