अज्ञः सुखमाराध्यः श्लोकार्थ- agya sukham aradhya shlok
अज्ञः सुखमाराध्यः श्लोकार्थ- agya sukham aradhya shlok अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं … Read more
अज्ञः सुखमाराध्यः श्लोकार्थ- agya sukham aradhya shlok अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं … Read more
विद्यां ददाति विनयं श्लोकार्थ- vidya dadati vinayam shlok sanskrit hindi arth sahit विद्यां … Read more
नीति श्लोक इन हिंदी /niti shlok sanskrit mein विद्वत्त्वञ्च नृपत्वञ्च नैव तुल्यं कदाचन।स्वदेशे … Read more
नीति श्लोक अर्थ सहित Niti shlok arth sahit नीतिसूक्तिः विद्वत्त्वञ्च नृपत्वञ्च नैव तुल्यं … Read more