क्षेत्राधिपतेर्दशदिक्पालानाम् पूजनम्/ Dash Dikpal Pujan Mantra

Share This Post

Dash Dikpal Pujan Mantra

वास्तोष्पतिम् — (गुरुत्तरे) 

ॐ वास्तोष्पते प्रतिजानीह्यस्मानस्वावेशो ऽ अनमीवो भवानः । यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ।

वास्तोष्पतिं विदिक्कार्यं भूशय्याभिरतं प्रभुम् ।

आवाहयाम्यहं देवं सर्वकर्मफलप्रदम् ।। 

ॐ भूर्भुवः स्वः वास्तोष्पते इहागच्छेह तिष्ठ वास्तोष्पतये नमः, वास्तोप्पतिमावाहयामि स्थापयामि ।

 

क्षेत्राधिपतिम् — (गुरोरुत्तरे) 

ॐ न हि स्प्पशमविदन्नन्यव मस्माद्वैश्वानरात्पुरऽ एतारमग्नेः। एमेनमवृधन्नमृता ऽ अमर्त्यं वैश्वानरं क्षैत्रजित्त्याय देवाः ।

ॐ भूर्भुवः स्वः क्षेत्रधिपतये नमः, क्षेत्राधिपतिमावाहयामि स्थापयामि |

(मण्डलाद्वहि: पूर्वस्याम्) 

ॐ त्रातारमिन्द्रमवितारमिन्द्र गुंग हवे हवे सुहव गुंग शूरमिन्द्रम् । ह्वयामि शक्क्रं पुरुहूतमिन्द्र गुंग स्वस्ति नो मघवा धात्विन्द्रः ।

इन्द्रं सुरपति श्रेष्ठं वज्रहस्तं महाबलम् ।

आवाहये यज्ञसिद्ध्यै शतयज्ञाधिपं प्रमुम् ।। 

ॐ भूर्भुवः स्वः इन्द्र इहागच्छ इह तिष्ठ इन्द्राय नमः, इन्द्रमावाहयामि स्थापयामि । 

 

Dash Dikpal Pujan Mantra

अग्निम् – (मण्डलाद्वहिः आग्नेय्याम्) 

ॐ त्वं न्नो अग्ने तव देव पायुभिर्म्मघोनो रक्क्ष तन्नवश्श्च व्वन्द्य । त्राता तोकस्य तनये गवामस्यनिमेष गुंग रक्षमाणस्तवव्रते।

त्रिपादं सप्तहस्तं च द्विमूर्द्धानं द्विनासिकम् ।

षण्नेत्रं च चतुः श्रोत्रमग्निमावाहयाम्यहम् ।। 

ॐ भूर्भुवः स्वः अग्ने इहागच्छेह तिष्ठ अग्नये नमः, अग्निमा० स्थाप० । 

 

यमम् — (मण्डलाद्वहिः दक्षिणस्याम्) 

ॐ जमाय त्त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा धर्म: पित्रे ।

महामहिषमारूढं दण्डहस्तं महाबलम् ।

यज्ञसंरक्षणार्थाय यममावाहयाम्यहम् ॥ 

 

ॐ भूर्भुवः स्वः यमेहागच्छेह तिष्ठ यमाय नमः, यममावाहयामि स्थापयामि।

 

Dash Dikpal Pujan Mantra

निर्ऋतिम्- (मण्डलाहि: नेर्ऋत्याम्) 

ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्न्विहि  तस्क्करस्य । अन्न्यमस्मदिच्छ सा त ऽ इत्यानमो देवि निर्ऋते तुभ्यमस्तु |

सर्वप्रेताधिपं देवं निर्ऋतिं नीलविग्रहम् ।

आवाहये यज्ञसिद्ध्यै नरारूढं वरप्रदम् ।। 

ॐ भूर्भुवः स्वः निर्ऋते इहागच्छेह तिष्ठ निर्ऋतये नमः, निर्ऋतिमावाहयामि स्थाप०।

 

वरुणम्-  (ग्रहमण्डलाद्वहिः पश्चिमायाम) 

ॐ तत्त्वा जामि ब्रह्मणा व्वन्दमानस्तदाशास्ते य

जजमानो हविर्ब्भिः । अहेडमानो व्वरुणेह बोध्युरुश गुंग समान आयुः प्रमोषीः ।

शुद्ध- स्फटिक–संकाशं जलेशं यादशां पतिम् ।

आवाहये प्रतीचीशं वरुणं सर्वकामदम् ।। 

ॐ भूर्भुवः स्वः वरुण इहागच्छेह तिष्ठ वरुणाय नमः, वरुणमा० स्थाप०॥

 

Dash Dikpal Pujan Mantra

वायुम् –  (मण्डलाद्वहिः वायव्याम्) 

ॐ आ नो नियुद्भिः शतिनीभिरध्वर गुंग सहस्रिणीभिरुपयाहि यज्ञम् । व्वायो ऽ अस्मिन्नसवने मादयस्व जूयं पात स्वस्तिभिः सदा नः ।

मनोजवं महातेजं सर्वतश्चारिणं शुभम् ।

यज्ञसंरक्षणार्थाय वायुमावाहयाम्यहम् ॥ 

ॐ भूर्भुवः स्वः वायो इहागच्छेह तिष्ठ वायवे नमः, वायुमा० स्थाप० ।

 

सोमम् – (मण्डलाद्वहिः उत्तरस्याम्) 

ॐ व्वय गुंग सोम व्रते तव मनस्तनुषु बिभ्रतः । प्रजावन्तः सचेमहि ।

आवाहयामि देवेशं धनदं यक्षपूजितम् । 

महाबलं दिव्यदेहं नरयानगतिं विभुम् ।।

ॐ भूर्भुवः स्वः सोमेहागच्छेह तिष्ठ सोमाय नमः, सोममावा० स्थाप० । 

 

ईशानम्- (ग्रहमण्डलाद्वहिः ईशान्याम्):–

ॐ तमीशानं जगतस्तस्थुषस्प्पतिं धियंजिन्वमवसे हूमहे व्वयम् । पूषा नो यथा व्वेदसामसदवृधे रक्षिता पायुरदब्धः स्वस्तये ।

सर्वाधिपं महादेवं भूतानां पतिमव्ययम् ।

आवाहये तमीशानं लोकानामभयप्रदम् ॥ 

ॐ भूर्भुवः स्वः ईशानेहागच्छेह तिष्ठ ईशानाय नमः, ईशानमावा• स्थाप० ।

 

ब्रह्माणम्- (ईशानपूर्वयोर्मध्ये) :– 

ॐ अस्म्मे रुद्रा मेहना पर्व्वतासो वृत्रहत्ये भरहूतौ सजोषाः । जः श गुंग सते स्तुवते धायि पज्ज्र ऽइन्द्रज्ज्येषेठा ऽअम्माँ २। ऽअवन्तु देवाः ।

पद्मयोनिं चतुर्मूर्तिं वेदगर्भं पितामहम् ।

आवाहयामि ब्रह्माणं यज्ञसंसिद्धिहेतवे ॥ 

ॐ भूर्भुवः स्वः ब्रह्मन् इहागच्छेह तिष्ठ ब्रह्मणे नमः, ब्रह्माणमावाहयामि स्थापयामि ।

 

अनन्तम्- (नैऋत्यपश्चिमयोर्मध्ये) :– 

ॐ स्योना पृथिवि नो भवान्नृक्षरा निवेशनी । जच्छा नः शर्म सप्रथाः ।

अनन्तं सर्वनागानामधिपं विश्वरूपिणम् ।

जगतां शान्तिकर्तारं मण्डले स्थापयाम्यहम् ।। 

ॐ भूर्भुवः स्वः अनन्तेहागच्छेह तिष्ठ अनन्ताय नमः, अनन्तमा० स्थाप० ।

 

Dash Dikpal Pujan Mantra

प्राणप्रतिष्ठा- (हस्ते अक्षतान् गृहीत्वा) :– 

ॐ मनो जूतिर्ज्जुषतामाज्जस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ गुंग समिमं दधातु । विश्वेदेवास ऽइह मादयन्तामो ३ प्रतिष्ठ ।

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।

अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ 

ॐ भूर्भुवः स्वः आदित्यादिनवग्रहाः साङ्गाः सवाहनाः सपरिवारा अधिदेवता प्रत्यधिदेवताविनायकादि पञ्चलोकपालवास्तोपतक्षेत्राधिपतीन्द्रादिदशदिक्पालसहिताः सुप्रतिष्ठिता वरदा भवन्तु । इत्यक्षतान् क्षिपेत् ।

 

नाममन्त्रा :– 

ॐ आदित्याय नमः । ॐ सोमाय नमः । ॐ भौमाय नमः । ॐ बुधाय नमः । ॐ बृहस्पतये नमः । ॐ शक्राय नमः । ॐ शनैश्चराय नमः । ॐ राहवे नमः । ॐ केतवे नमः ॥९॥

ॐ ईश्वराय नमः । ॐ उमायै नमः । ॐ स्कन्दाय नमः । ॐ विष्णवे नमः | ॐ बह्मणे नमः । ॐ इन्द्राय नमः । ॐ यमाय नमः । ॐ कालाय नमः | ॐ चित्रगुप्ताय नमः ।।९।।

ॐ अग्नये नमः । ॐ अद्भयो नमः । ॐ भूम्यै नमः । ॐ विष्णवे ॐ इन्द्राय नमः । ॐ इन्द्राण्यै नमः । ॐ प्रजापतये नमः । ॐ भ्यो नमः । ॐ ब्रह्मणे नमः ।।९।।

ॐ विनायकाय नमः । ॐ दुर्गायै नमः । ॐ वायवे नमः । ॐ आकाशाय नमः । ॐ अश्विभ्यां नमः ।।५।।

ॐ वास्तोप्पतये नमः । ॐ क्षेत्राधिपतये नमः ।।२।।

ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निर्ऋतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ कुबेराय नमः । ॐ ईशानाय नमः । ॐ ब्रह्मणे नमः । ॐ अनन्ताय नमः ।।१०।। कलशे ॐ वरुणाय नमः ।

इति नाममन्त्रैर्वा आवाहनासनपाद्यार्घस्नानाचमन वस्त्रयज्ञोपवीत गन्धाक्षतधूपदीप नैवेद्यफलताम्वूलभूषण नीराजनान्तोपचारैर्यथासम्भवं सम्पूजयेत् ।

ॐ भूर्भुवः स्वः सांगेभ्यः सपरिवारेभ्य: सायुधेभ्यः सशक्तिकेभ्यः अधिदेवता-प्रत्यधिदेवता – विनायकादिपञ्चलोकपाल – वास्तोष्पतिक्षेत्राधिपती – न्द्रादिदशदिक्पालसहितेभ्यो नवग्रहेभ्यो नमः आसनार्थे पुष्पाक्षतान् समर्पयामि । 

Dash Dikpal Pujan Mantra

 अनयैव रीत्या —

 ॐ भूर्भुवः स्वः सांगेभ्यः पादयो पाद्यं समर्पयामि । हस्तयोर्ध्य समर्पयामि । सो स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समामि । गन्धं समर्पयामि । अक्षतं समर्पयामि । पुष्पं समर्पयामि । दूर्वाङ्कुरान् समर्पयामि । धूपमाध्रापयामि । दीपं दर्शयामि । नैवेद्यं निवेदयामि । हस्तप्रक्षालनम् । आचमनम् । फलम् । ताम्बूलम । दक्षिणाद्रव्यम् । नीराजनं समर्पयामि । 

 

पुष्पाञ्जलि :–

ॐ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । 

गुरुश्च शुक्रश्च शनिश्च राहुः केतुश्च सर्वे प्रदिशन्तु शं मे ।।

सूर्यं शौर्यमथेन्दुरुञ्चपदवी सन्मङ्गलं मङ्गलः

सबुद्धिञ्च बुधो गुरुश्च गुरुतां शुक्रः सुखं शं शनिः । 

राहुर्वाहुबलं करोतु सततं केतुः कुलस्योन्नतिम् 

नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला ग्रहाः।

आयुश्च वित्तञ्च तथा सुखं च धर्मार्थलाभौ वहुपुत्रतां च |

शत्रुक्षयं राजसु पूज्यतां च तुष्टा ग्रहाः क्षेमकरा भवन्तु  ।। 

जलं गृहीत्वा — 

ॐ अनेन नवग्रहमण्डलस्थसूर्यादिदेवानां पूजनेन

ग्रहमण्डलस्थाः सर्वे सूर्यादिदेवताः प्रीयन्तां न मम ।

इति वास्तोष्पतेः क्षेत्राधिपतेर्दशदिक्पालानाम् च पूजनम्

 

Dash Dikpal Pujan Mantra

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
spot_img

Related Posts

Shiv Puran Katha Notes: Essential Hindu Scripture

Shiv Puran Katha Notes: Essential Hindu Scripture शिव पुराण हिंदू...

रामायण सार- मंगलाचरण ramayan sar hindi

रामायण सार- मंगलाचरण ramayan sar hindi बंदना * नमामि भक्त वत्सलं...

भागवत कहां सिखाई जाती है bhagwat katha classes

भागवत कहां सिखाई जाती है bhagwat katha classes भागवत श्री...

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF     भागवत सप्ताहिक कथा:...

श्री राम कथानक Ram katha Notes

श्री राम कथानक Ram katha Notes   श्री राम कथा, जिसे...

bhagwat bhajan lyrics pdf भागवत भजन माला

bhagwat bhajan lyrics pdf भागवत भजन माला   भागवत भजन माला...
- Advertisement -spot_img