॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥ durga ashtottara shatanama stotram lyrics

2 Min Read
॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥ durga ashtottara shatanama stotram lyrics

॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥ durga ashtottara shatanama stotram lyrics

॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥

♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायःद्वितीयोऽध्यायः  तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः त्रयोदशोऽध्यायः
ईश्वर उवाच

शतनाम प्रवक्ष्यामि श्रृणुष्व कमलानने।

Contents
॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥ durga ashtottara shatanama stotram lyrics॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   ♦अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायः ♦द्वितीयोऽध्यायः  ♦तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  ♦दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः  ♦त्रयोदशोऽध्यायः॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥ durga ashtottara shatanama stotram lyrics

यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती॥1॥

ॐ सती साध्वी भवप्रीता भवानी भवमोचनी।

आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी॥2॥

पिनाकधारिणी चित्रा चण्डघण्टा महातपाः।

मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः॥3॥

सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरूपिणी।

अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः॥4॥

शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा।

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी॥5॥

अपर्णानेकवर्णा च पाटला पाटलावती।

पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी॥6॥

अमेयविक्रमा क्रूरा सुन्दरी सुरसुन्दरी।

वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता॥7॥

ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा।

चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः॥8॥

विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा।

बहुला बहुलप्रेमा सर्ववाहनवाहना॥9॥

निशुम्भशुम्भहननी महिषासुरमर्दिनी।

मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी॥10॥

सर्वासुरविनाशा च सर्वदानवघातिनी।

सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा॥11॥

अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी।

कुमारी चैककन्या च कैशोरी युवती यतिः॥12॥

अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा।

महोदरी मुक्तकेशी घोररूपा महाबला॥13॥

अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी।

नारायणी भद्रकाली विष्णुमाया जलोदरी॥14॥

॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥ durga ashtottara shatanama stotram lyrics

शिवदूती कराली च अनन्ता परमेश्वरी।

कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी॥15॥

य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम्।

नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति॥16॥

धनं धान्यं सुतं जायां हयं हस्तिनमेव च।

चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम्॥17॥

कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम्।

पूजयेत् परया भक्त्या पठेन्नामशताष्टकम्॥18॥

तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि।

राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात्॥19॥

गोरोचनालक्तककुङ्कुमेन सिन्दूरकर्पूरमधुत्रयेण।

विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः॥20॥

भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते।

विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदां पदम्॥21॥

॥ श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ॥ durga ashtottara shatanama stotram lyrics

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
Share This Article