श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

॥ श्रीदुर्गासप्तशती – द्वितीयोऽध्यायः ॥

♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायःद्वितीयोऽध्यायः  तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः त्रयोदशोऽध्यायः

देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध

॥ विनियोगः ॥

ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,

शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्,

श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः।

॥ ध्यानम् ॥

ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां

दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां

सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥

“ॐ ह्रीं” ऋषिरुवाच॥1॥

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।

महिषेऽसुराणामधिपे देवानां च पुरन्दरे॥2॥

तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम्।

जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः॥3॥

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ॥4॥

यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम्।

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम्॥5॥

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च।

अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति॥6॥

स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि।

विचरन्ति यथा मर्त्या महिषेण दुरात्मना॥7॥

एतद्वः कथितं सर्वममरारिविचेष्टितम्।

शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम्॥8॥

इत्थं निशम्य देवानां वचांसि मधुसूदनः।

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ॥9॥

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः।

निश्चक्राम महत्तेजो ब्रह्मणः शंकरस्य च॥10॥

अन्येषां चैव देवानां शक्रादीनां शरीरतः।

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत॥11॥

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम्॥12॥

अतुलं तत्र तत्तेजः सर्वदेवशरीरजम्।

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा॥13॥

यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम्।

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा॥14॥

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।

वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः॥15॥

ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा।

वसूनां च कराङ्गुल्यः कौबेरेण च नासिका॥16॥

तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा।

नयनत्रितयं जज्ञे तथा पावकतेजसा॥17॥

भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च।

अन्येषां चैव देवानां सम्भवस्तेजसां शिवा॥18॥

ततः समस्तदेवानां तेजोराशिसमुद्भवाम्।

तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः*॥19॥

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।

चक्रं च दत्तवान् कृष्णः समुत्पाद्य* स्वचक्रतः॥20॥

श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः।

मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी॥21॥

वज्रमिन्द्रः समुत्पाद्य* कुलिशादमराधिपः।

ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात्॥22॥

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।

प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम्॥23॥

समस्तरोमकूपेषु निजरश्मीन् दिवाकरः।

कालश्च दत्तवान् खड्गं तस्याश्चर्म* च निर्मलम्॥24॥

क्षीरोदश्चामलं हारमजरे च तथाम्बरे।

चूडामणिं तथा दिव्यं कुण्डले कटकानि च॥25॥

अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु।

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम्॥26॥

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च।

विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम्॥27॥

अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम्।

अम्लानपङ्कजां मालां शिरस्युरसि चापराम्॥28॥

अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्।

हिमवान् वाहनं सिंहं रत्नानि विविधानि च॥29॥

ददावशून्यं सुरया पानपात्रं धनाधिपः।

शेषश्च सर्वनागेशो महामणिविभूषितम्॥30॥

श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्।

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा॥31॥

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः।

तस्या नादेन घोरेण कृत्स्नमापूरितं नभः॥32॥

अमायतातिमहता प्रतिशब्दो महानभूत्।

चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे॥33॥

चचाल वसुधा चेलुः सकलाश्च महीधराः।

जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम्*॥34॥

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः।

दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः॥35॥

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः।

आः किमेतदिति क्रोधादाभाष्य महिषासुरः॥36॥

अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः।

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा॥37॥

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम्॥38॥

दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम्।

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम्॥39॥

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम्।

महिषासुरसेनानीश्चिक्षुराख्यो महासुरः॥40॥

श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः।

रथानामयुतैः षड्भिरुदग्राख्यो महासुरः॥41॥

अयुध्यतायुतानां च सहस्रेण महाहनुः।

पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः॥42॥

अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे।

गजवाजिसहस्रौघैरनेकैः* परिवारितः*॥43॥

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः॥44॥

युयुधे संयुगे तत्र रथानां परिवारितः*

अन्ये च तत्रायुतशो रथनागहयैर्वृताः॥45॥

युयुधुः संयुगे देव्या सह तत्र महासुराः।

कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा॥46॥

हयानां च वृतो युद्धे तत्राभून्महिषासुरः।

तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा॥47॥

युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः।

केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे॥48॥

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका॥49॥

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः॥50॥

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी।

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी॥51॥

चचारासुरसैन्येषु वनेष्विव हुताशनः।

निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका॥52॥

त एव सद्यः सम्भूता गणाः शतसहस्रशः।

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः॥53॥

नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः।

अवादयन्त पटहान् गणाः शङ्खांस्तथापरे॥54॥

मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे।

ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः*॥55॥

खड्गादिभिश्च शतशो निजघान महासुरान्।

पातयामास चैवान्यान् घण्टास्वनविमोहितान्॥56॥

असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत्।

केचिद् द्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथापरे॥57॥

विपोथिता निपातेन गदया भुवि शेरते।

वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः॥58॥

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।

निरन्तराः शरौघेण कृताः केचिद्रणाजिरे॥59॥

श्ये*नानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः।

केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे॥60॥

श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः।

विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः॥61॥

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः।

छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः॥62॥

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।

ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः॥63॥

कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः।

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः*॥64॥

पातितै रथनागाश्वैरसुरैश्च वसुन्धरा।

अगम्या साभवत्तत्र यत्राभूत्स महारणः॥65॥

शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः।

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्॥66॥

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका।

निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम्॥67॥

स च सिंहो महानादमुत्सृजन्धुतकेसरः।

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति॥68॥

देव्या गणैश्च तैस्तत्र कृतं युद्धं महासुरैः।

यथैषां* तुतुषुर्देवाः* पुष्पवृष्टिमुचो दिवि॥ॐ॥69॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः॥
श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

॥ Shridurgasaptashati – Dvitiyoadhyayah ॥

Devataom Ke Teja Se Devi Ka Pradurbhava Aura Mahishasura Ki Sena Ka Vadha

॥ Viniyogah ॥

Om Madhyamacharitrasya Vishnurrishih,Mahalakshmirdevata, Ushnik Chhandah,

Shakambhari Shaktih, Durga Bijam,Vayustattvam, Yajurvedah Svarupam,

Shrimahalakshmiprityartham Madhyamacharitrajape Viniyogah।

॥ Dhyanam ॥

Om Akshasrakparashum Gadeshukulisham Padmam Dhanushkundikam

Dandam Shaktimasim Cha Charma Jalajam Ghantam Surabhajanam।

Shulam Pashasudarshane Cha Dadhatim Hastaih Prasannananam

Seve Sairibhamardinimiha Mahalakshmim Sarojasthitam॥

“Om Hrim” Rishiruvacha॥1॥

Devasuramabhudyuddham Purnamabdashatam Pura।

Mahisheasuranamadhipe Devanam Cha Purandare॥2॥

Tatrasurairmahaviryairdevasainyam Parajitam।

Jitva Cha Sakalan Devanindroabhunmahishasurah॥3॥

Tatah Parajita Devah Padmayonim Prajapatim।

Puraskritya Gatastatra Yatreshagarudadhvajau॥4॥

Yathavrittam Tayostadvanmahishasuracheshtitam।

Tridashah Kathayamasurdevabhibhavavistaram॥5॥

Suryendragnyanilendunam Yamasya Varunasya Cha।

Anyesham Chadhikaran Sa Svayamevadhitishthati॥6॥

Svargannirakritah Sarve Tena Devagana Bhuvi।

Vicharanti Yatha Martya Mahishena Duratmana॥7॥

Etadvah Kathitam Sarvamamararivicheshtitam।

Sharanam Vah Prapannah Smo Vadhastasya Vichintyatam॥8॥

Ittham Nishamya Devanam Vachansi Madhusudanah।

Chakara Kopam Shambhushcha Bhrukutikutilananau॥9॥

Tatoatikopapurnasya Chakrino Vadanattatah।

Nishchakrama Mahattejo Brahmanah Shankarasya Cha॥10॥

Anyesham Chaiva Devanam Shakradinam Shariratah।

Nirgatam Sumahattejastachchaikyam Samagachchhata॥11॥

Ativa Tejasah Kutam Jvalantamiva Parvatam।

Dadrishuste Surastatra Jvalavyaptadigantaram॥12॥

Atulam Tatra Tattejah Sarvadevasharirajam।

Ekastham Tadabhunnari Vyaptalokatrayam Tvisha॥13॥

Yadabhuchchhambhavam Tejastenajayata Tanmukham।

Yamyena Chabhavan Kesha Bahavo Vishnutejasa॥14॥

Saumyena Stanayoryugmam Madhyam Chaindrena Chabhavat।

Varunena Cha Janghoru Nitambastejasa Bhuvah॥15॥

Brahmanastejasa Padau Tadangulyoarkatejasa।

Vasunam Cha Karangulyah Kauberena Cha Nasika॥16॥

Tasyastu Dantah Sambhutah Prajapatyena Tejasa।

Nayanatritayam Jajne Tatha Pavakatejasa॥17॥

Bhruvau Cha Sandhyayostejah Shravanavanilasya Cha।

Anyesham Chaiva Devanam Sambhavastejasam Shiva॥18॥

Tatah Samastadevanam Tejorashisamudbhavam।

Tam Vilokya Mudam Prapuramara Mahisharditah*॥19॥

Shulam Shuladvinishkrishya Dadau Tasyai Pinakadhrik।

Chakram Cha Dattavan Krishnah Samutpadya* Svachakratah॥20॥

श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

Shankham Cha Varunah Shaktim Dadau Tasyai Hutashanah।

Maruto Dattavanshchapam Banapurne Tatheshudhi॥21॥

Vajramindrah Samutpadya* Kulishadamaradhipah।

Dadau Tasyai Sahasraksho Ghantamairavatad Gajat॥22॥

Kaladandadyamo Dandam Pasham Chambupatirdadau।

Prajapatishchakshamalam Dadau Brahma Kamandalum॥23॥

Samastaromakupeshu Nijarashmin Divakarah।

Kalashcha Dattavan Khadgam Tasyashcharma* Cha Nirmalam॥24॥

Kshirodashchamalam Haramajare Cha Tathambare।

Chudamanim Tatha Divyam Kundale Katakani Cha॥25॥

Ardhachandram Tatha Shubhram Keyuran Sarvabahushu।

Nupurau Vimalau Tadvad Graiveyakamanuttamam॥26॥

Anguliyakaratnani Samastasvangulishu Cha।

Vishvakarma Dadau Tasyai Parashum Chatinirmalam॥27॥

Astranyanekarupani Tathabhedyam Cha Danshanam।

Anlanapankajam Malam Shirasyurasi Chaparam॥28॥

Adadajjaladhistasyai Pankajam Chatishobhanam।

Himavan Vahanam Sinham Ratnani Vividhani Cha॥29॥

Dadavashunyam Suraya Panapatram Dhanadhipah।

Sheshashcha Sarvanagesho Mahamanivibhushitam॥30॥

Nagaharam Dadau Tasyai Dhatte Yah Prithivimimam।

Anyairapi Surairdevi Bhushanairayudhaistatha॥31॥

Sammanita Nanadochchaih Sattahasam Muhurmuhuh।

Tasya Nadena Ghorena Kritsnamapuritam Nabhah॥32॥

Amayatatimahata Pratishabdo Mahanabhut।

Chukshubhuh Sakala Lokah Samudrashcha Chakampire॥33॥

Chachala Vasudha Cheluh Sakalashcha Mahidharah।

Jayeti Devashcha Muda Tamuchuh Sinhavahinim*॥34॥

Tushtuvurmunayashchainam Bhaktinamratmamurtayah।

Drishtva Samastam Sankshubdham Trailokyamamararayah॥35॥

Sannaddhakhilasainyaste Samuttasthurudayudhah।

Ah Kimetaditi Krodhadabhashya Mahishasurah॥36॥

Abhyadhavata Tam Shabdamasheshairasurairvritah।

Sa Dadarsha Tato Devim Vyaptalokatrayam Tvisha॥37॥

Padakrantya Natabhuvam Kiritollikhitambaram।

Kshobhitasheshapatalam Dhanurjyanihsvanena Tam॥38॥

Disho Bhujasahasrena Samantad Vyapya Sansthitam।

Tatah Pravavrite Yuddham Taya Devya Suradvisham॥39॥

Shastrastrairbahudha Muktairadipitadigantaram।

Mahishasurasenanishchikshurakhyo Mahasurah॥40॥

श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

Yuyudhe Chamarashchanyaishchaturangabalanvitah।

Rathanamayutaih Shadbhirudagrakhyo Mahasurah॥41॥

Ayudhyatayutanam Cha Sahasrena Mahahanuh।

Panchashadbhishcha Niyutairasiloma Mahasurah॥42॥

Ayutanam Shataih Shadbhirbashkalo Yuyudhe Rane।

Gajavajisahasraughairanekaih* Parivaritah*॥43॥

Vrito Rathanam Kotya Cha Yuddhe Tasminnayudhyata।

Bidalakhyoayutanam Cha Panchashadbhirathayutaih॥44॥

Yuyudhe Sanyuge Tatra Rathanam Parivaritah*

Anye Cha Tatrayutasho Rathanagahayairvritah॥45॥

Yuyudhuh Sanyuge Devya Saha Tatra Mahasurah।

Kotikotisahasraistu Rathanam Dantinam Tatha॥46॥

Hayanam Cha Vrito Yuddhe Tatrabhunmahishasurah।

Tomarairbhindipalaishcha Shaktibhirmusalaistatha॥47॥

Yuyudhuh Sanyuge Devya Khadgaih Parashupattishaih।

Kechichcha Chikshipuh Shaktih Kechitpashanstathapare॥48॥

Devim Khadgapraharaistu Te Tam Hantum Prachakramuh।

Sapi Devi Tatastani Shastranyastrani Chandika॥49॥

Lilayaiva Prachichchheda Nijashastrastravarshini।

Anayastanana Devi Stuyamana Surarshibhih॥50॥

Mumochasuradeheshu Shastranyastrani Cheshvari।

Soapi Kruddho Dhutasato Devya Vahanakeshari॥51॥

Chacharasurasainyeshu Vaneshviva Hutashanah।

Nihshvasan Mumuche Yanshcha Yudhyamana Raneambika॥52॥

Ta Eva Sadyah Sambhuta Ganah Shatasahasrashah।

Yuyudhuste Parashubhirbhindipalasipattishaih॥53॥

Nashayantoasuraganan Devishaktyupabrinhitah।

Avadayanta Patahan Ganah Shankhanstathapare॥54॥

Mridanganshcha Tathaivanye Tasmin Yuddhamahotsave।

Tato Devi Trishulena Gadaya Shaktivrishtibhih*॥55॥

Khadgadibhishcha Shatasho Nijaghana Mahasuran।

Patayamasa Chaivanyan Ghantasvanavimohitan॥56॥

Asuran Bhuvi Pashena Baddhva Chanyanakarshayat।

Kechid Dvidha Kritastikshnaih Khadgapataistathapare॥57॥

Vipothita Nipatena Gadaya Bhuvi Sherate।

Vemushcha Kechidrudhiram Musalena Bhrisham Hatah॥58॥

Kechinnipatita Bhumau Bhinnah Shulena Vakshasi।

Nirantarah Sharaughena Kritah Kechidranajire॥59॥

Shye*nanukarinah Pranan Mumuchustridashardanah।

Keshanchid Bahavashchhinnashchhinnagrivastathapare॥60॥

Shiransi Peturanyeshamanye Madhye Vidaritah।

Vichchhinnajanghastvapare Petururvyam Mahasurah॥61॥

Ekabahvakshicharanah Kechiddevya Dvidha Kritah।

Chhinneapi Chanye Shirasi Patitah Punarutthitah॥62॥

Kabandha Yuyudhurdevya Grihitaparamayudhah।

Nanritushchapare Tatra Yuddhe Turyalayashritah॥63॥

Kabandhashchhinnashirasah Khadgashaktyrishtipanayah।

Tishtha Tishtheti Bhashanto Devimanye Mahasurah*॥64॥

Patitai Rathanagashvairasuraishcha Vasundhara।

Agamya Sabhavattatra Yatrabhutsa Maharanah॥65॥

Shonitaugha Mahanadyah Sadyastatra Prasusruvuh।

Madhye Chasurasainyasya Varanasuravajinam॥66॥

Kshanena Tanmahasainyamasuranam Tathambika।

Ninye Kshayam Yatha Vahnistrinadarumahachayam॥67॥

Sa Cha Sinho Mahanadamutsrijandhutakesarah।

Sharirebhyoamararinamasuniva Vichinvati॥68॥

Devya Ganaishcha Taistatra Kritam Yuddham Mahasuraih।

Yathaisham* Tutushurdevah* Pushpavrishtimucho Divi॥om॥69॥

॥ Iti Shrimarkandeyapurane Savarnike Manvantare Devimahatmye
Mahishasurasainyavadho Nama Dvitiyoadhyayah॥

श्रीदुर्गासप्तशती- द्वितीयोऽध्यायः durga saptasati chapter-2

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment