श्रीदुर्गासप्तशती-षष्ठोऽध्यायः durga saptasati chapter-6

श्रीदुर्गासप्तशती-षष्ठोऽध्यायः durga saptasati chapter-6

॥ श्रीदुर्गासप्तशती – षष्ठोऽध्यायः ॥

♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायःद्वितीयोऽध्यायः  तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः त्रयोदशोऽध्यायः

धूम्रलोचन-वध

॥ ध्यानम् ॥

ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली-

भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्।

मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां

सर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये॥

“ॐ” ऋषिरुवाच॥1॥

इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः।

समाचष्ट समागम्य दैत्यराजाय विस्तरात्॥2॥

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः।

सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम्॥3॥

हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः।

तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम्॥4॥

तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः।

स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा॥5॥

ऋषिरुवाच॥6॥

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः।

वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ॥7॥

स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम्।

जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः॥8॥

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति।

ततो बलान्नयाम्येष केशाकर्षणविह्वलाम्॥9॥

देव्युवाच॥10॥

दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः।

बलान्नयसि मामेवं ततः किं ते करोम्यहम्॥11॥

ऋषिरुवाच॥12॥

इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः।

हुंकारेणैव तं भस्म सा चकाराम्बिका ततः॥13॥

अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका*

ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः॥14॥

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्।

पपातासुरसेनायां सिंहो देव्याः स्ववाहनः॥15॥

श्रीदुर्गासप्तशती-षष्ठोऽध्यायः durga saptasati chapter-6

कांश्चित् करप्रहारेण दैत्यानास्येन चापरान्।

आक्रम्य* चाधरेणान्यान्* स जघान* महासुरान्॥16॥

केषांचित्पाटयामास नखैः कोष्ठानि केसरी*

तथा तलप्रहारेण शिरांसि कृतवान् पृथक्॥17॥

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे।

पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः॥18॥

क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना।

तेन केसरिणा देव्या वाहनेनातिकोपिना॥19॥

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्।

बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः॥20॥

चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः।

आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ॥21॥

हे चण्ड हे मुण्ड बलैर्बहुभिः* परिवारितौ।

तत्र गच्छत गत्वा च सा समानीयतां लघु॥22॥

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि।

तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम्॥23॥

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते।

शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम्॥ॐ॥24॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः॥
श्रीदुर्गासप्तशती-षष्ठोऽध्यायः durga saptasati chapter-6

॥ Shridurgasaptashati – Shashthoadhyayah ॥

Dhumralochana Vadha

॥ Dhyanam ॥

Om Nagadhishvaravishtaram Phaniphanottansoruratnavali-

Bhasvaddehalatam Divakaranibham Netratrayodbhasitam।

Malakumbhakapalanirajakaram Chandrardhachudam Param

Sarvajneshvarabhairavankanilayam Padmavatim Chintaye॥

“Om” Rishiruvacha॥1॥

Ityakarnya Vacho Devyah Sa Dutoamarshapuritah।

Samachashta Samagamya Daityarajaya Vistarat॥2॥

Tasya Dutasya Tadvakyamakarnyasurarat Tatah।

Sakrodhah Praha Daityanamadhipam Dhumralochanam॥3॥

He Dhumralochanashu Tvam Svasainyaparivaritah।

Tamanaya Balad Dushtam Keshakarshanavihvalam॥4॥

Tatparitranadah Kashchidyadi Vottishthateaparah।

Sa Hantavyoamaro Vapi Yaksho Gandharva Eva Va॥5॥

Rishiruvacha॥6॥

Tenajnaptastatah Shighram Sa Daityo Dhumralochanah।

Vritah Shashtya Sahasranamasuranam Drutam Yayau॥7॥

Sa Drishtva Tam Tato Devim Tuhinachalasansthitam।

Jagadochchaih Prayahiti Mulam Shumbhanishumbhayoh॥8॥

Na Chetprityadya Bhavati Madbhartaramupaishyati।

Tato Balannayamyesha Keshakarshanavihvalam॥9॥

Devyuvacha॥10॥

Daityeshvarena Prahito Balavan Balasamvritah।

Balannayasi Mamevam Tatah Kim Te Karomyaham॥11॥

Rishiruvacha॥12॥

Ityuktah Soabhyadhavattamasuro Dhumralochanah।

Hunkarenaiva Tam Bhasma Sa Chakarambika Tatah॥13॥

Atha Kruddham Mahasainyamasuranam Tathambika*

Vavarsha Sayakaistikshnaistatha Shaktiparashvadhaih॥14॥

Tato Dhutasatah Kopatkritva Nadam Subhairavam।

Papatasurasenayam Sinho Devyah Svavahanah॥15॥

श्रीदुर्गासप्तशती-षष्ठोऽध्यायः durga saptasati chapter-6

Kanshchit Karapraharena Daityanasyena Chaparan।

Akramya* Chadharenanyan* Sa Jaghana* Mahasuran॥16॥

Keshanchitpatayamasa Nakhaih Koshthani Kesari*

Tatha Talapraharena Shiransi Kritavan Prithak॥17॥

Vichchhinnabahushirasah Kritastena Tathapare।

Papau Cha Rudhiram Koshthadanyesham Dhutakesarah॥18॥

Kshanena Tadbalam Sarvam Kshayam Nitam Mahatmana।

Tena Kesarina Devya Vahanenatikopina॥19॥

Shrutva Tamasuram Devya Nihatam Dhumralochanam।

Balam Cha Kshayitam Kritsnam Devikesarina Tatah॥20॥

Chukopa Daityadhipatih Shumbhah Prasphuritadharah।

Ajnapayamasa Cha Tau Chandamundau Mahasurau॥21॥

He Chanda He Munda Balairbahubhih* Parivaritau।

Tatra Gachchhata Gatva Cha Sa Samaniyatam Laghu॥22॥

Kesheshvakrishya Baddhva Va Yadi Vah Sanshayo Yudhi।

Tadasheshayudhaih Sarvairasurairvinihanyatam॥23॥

Tasyam Hatayam Dushtayam Sinhe Cha Vinipatite।

Shighramagamyatam Baddhva Grihitva Tamathambikam॥Om॥24॥

॥ Iti Shrimarkandeyapurane Savarnike Manvantare Devimahatmye
Shumbhanishumbhasenanidhumralochanavadho Nama Shashthoadhyayah॥

श्रीदुर्गासप्तशती-षष्ठोऽध्यायः durga saptasati chapter-6

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment