श्रीदुर्गासप्तशती-चतुर्थोऽध्यायः durga saptasati chapter-4

श्रीदुर्गासप्तशती-चतुर्थोऽध्यायः durga saptasati chapter-4

॥ श्रीदुर्गासप्तशती – चतुर्थोऽध्यायः ॥

♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायःद्वितीयोऽध्यायः  तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः त्रयोदशोऽध्यायः

इन्द्रादि देवताओं द्वारा देवी की स्तुति

॥ ध्यानम् ॥

ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां

शड्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्।

सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं

ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः॥

“ॐ” ऋषिरुवाच*॥1॥

शक्रादयः सुरगणा निहतेऽतिवीर्ये

तस्मिन्दुरात्मनि सुरारिबले च देव्या।

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा

वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः॥2॥

देव्या यया ततमिदं जगदात्मशक्त्या

निश्शेषदेवगणशक्तिसमूहमूर्त्या।

तामम्बिकामखिलदेवमहर्षिपूज्यां

भक्त्या नताः स्म विदधातु शुभानि सा नः॥3॥

यस्याः प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्च न हि वक्तुमलं बलं च।

सा चण्डिकाखिलजगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु॥4॥

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः

पापात्मनां कृतधियां हृदयेषु बुद्धिः।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा

तां त्वां नताः स्म परिपालय देवि विश्वम्॥5॥

किं वर्णयाम तव रूपमचिन्त्यमेतत्

किं चातिवीर्यमसुरक्षयकारि भूरि।

किं चाहवेषु चरितानि तवाद्भुतानि

सर्वेषु देव्यसुरदेवगणादिकेषु॥6॥

हेतुः समस्तजगतां त्रिगुणापि दोषैर्न

ज्ञायसे हरिहरादिभिरप्यपारा।

सर्वाश्रयाखिलमिदं जगदंशभूत-

मव्याकृता हि परमा प्रकृतिस्त्वमाद्या॥7॥

यस्याः समस्तसुरता समुदीरणेन

तृप्तिं प्रयाति सकलेषु मखेषु देवि।

स्वाहासि वै पितृगणस्य च तृप्तिहेतु-

रुच्चार्यसे त्वमत एव जनैः स्वधा च॥8॥

या मुक्तिहेतुरविचिन्त्यमहाव्रता त्व*

मभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः।

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-

र्विद्यासि सा भगवती परमा हि देवि॥9॥

शब्दात्मिका सुविमलर्ग्यजुषां निधान-

मुद्गीथरम्यपदपाठवतां च साम्नाम्।

देवी त्रयी भगवती भवभावनाय

वार्ता च सर्वजगतां परमार्तिहन्त्री॥10॥

मेधासि देवि विदिताखिलशास्त्रसारा

दुर्गासि दुर्गभवसागरनौरसङ्गा।

श्रीः कैटभारिहृदयैककृताधिवासा

गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा॥11॥

ईषत्सहासममलं परिपूर्णचन्द्र-

बिम्बानुकारि कनकोत्तमकान्तिकान्तम्।

अत्यद्भुतं प्रहृतमात्तरुषा तथापि

वक्त्रं विलोक्य सहसा महिषासुरेण॥12॥

दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-

मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः।

प्राणान्मुमोच महिषस्तदतीव चित्रं

कैर्जीव्यते हि कुपितान्तकदर्शनेन॥13॥

देवि प्रसीद परमा भवती भवाय

सद्यो विनाशयसि कोपवती कुलानि।

विज्ञातमेतदधुनैव यदस्तमेत-

न्नीतं बलं सुविपुलं महिषासुरस्य॥14॥

ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्गः।

धन्यास्त एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना॥15॥

श्रीदुर्गासप्तशती-चतुर्थोऽध्यायः durga saptasati chapter-4

धर्म्याणि देवि सकलानि सदैव कर्मा-

ण्यत्यादृतः प्रतिदिनं सुकृती करोति।

स्वर्गं प्रयाति च ततो भवतीप्रसादा-

ल्लोकत्रयेऽपि फलदा ननु देवि तेन॥16॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि।

दारिद्र्यदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता॥17॥

एभिर्हतैर्जगदुपैति सुखं तथैते

कुर्वन्तु नाम नरकाय चिराय पापम्।

संग्राममृत्युमधिगम्य दिवं प्रयान्तु

मत्वेति नूनमहितान् विनिहंसि देवि॥18॥

दृष्ट्वैव किं न भवती प्रकरोति भस्म

सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम्।

लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता

इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी॥19॥

खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः

शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम्।

यन्नागता विलयमंशुमदिन्दुखण्ड-

योग्याननं तव विलोकयतां तदेतत्॥20॥

दुर्वृत्तवृत्तशमनं तव देवि शीलं

रूपं तथैतदविचिन्त्यमतुल्यमन्यैः।

वीर्यं च हन्तृ हृतदेवपराक्रमाणां

वैरिष्वपि प्रकटितैव दया त्वयेत्थम्॥21॥

केनोपमा भवतु तेऽस्य पराक्रमस्य

रूपं च शत्रुभयकार्यतिहारि कुत्र।

चित्ते कृपा समरनिष्ठुरता च दृष्टा

त्वय्येव देवि वरदे भुवनत्रयेऽपि॥22॥

त्रैलोक्यमेतदखिलं रिपुनाशनेन

त्रातं त्वया समरमूर्धनि तेऽपि हत्वा।

नीता दिवं रिपुगणा भयमप्यपास्त-

मस्माकमुन्मदसुरारिभवं नमस्ते॥23॥

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके।

घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च॥24॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे।

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि॥25॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते।

यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम्॥26॥

खड्गशूलगदादीनि यानि चास्त्राणी तेऽम्बिके।

करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः॥27॥

ऋषिरुवाच॥28॥

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः।

अर्चिता जगतां धात्री तथा गन्धानुलेपनैः॥29॥

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु* धूपिता।

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्॥30॥

श्रीदुर्गासप्तशती-चतुर्थोऽध्यायः durga saptasati chapter-4

देव्युवाच॥31॥

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम्*॥32॥

देवा ऊचुः॥33॥

भगवत्या कृतं सर्वं न किंचिदवशिष्यते॥34॥

यदयं निहतः शत्रुरस्माकं महिषासुरः।

यदि चापि वरो देयस्त्वयास्माकं महेश्वरि॥35॥

संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः।

यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने॥36॥

तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम्।

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके॥37॥

ऋषिरुवाच॥38॥

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽऽत्मनः।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप॥39॥

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा।

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी॥40॥

पुनश्च गौरीदेहात्सा* समुद्भूता यथाभवत्।

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः॥41॥

रक्षणाय च लोकानां देवानामुपकारिणी।

तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते ॥ह्रीं ॐ॥42॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः॥
श्रीदुर्गासप्तशती-चतुर्थोऽध्यायः durga saptasati chapter-4

॥ Shridurgasaptashati – Chaturthoadhyayah ॥

Indradi Devataom Dvara Devi Ki Stuti

॥ Dhyanam ॥

Om Kalabhrabham Katakshairarikulabhayadam Maulibaddhendurekham

Shadkham Chakram Kripanam Trishikhamapi Karairudvahantim Trinetram।

Sinhaskandhadhirudham Tribhuvanamakhilam Tejasa Purayantim

Dhyayed Durgam Jayakhyam Tridashaparivritam Sevitam Siddhikamaih॥

“Om” Rishiruvacha*॥1॥

Shakradayah Suragana Nihateativirye

Tasminduratmani Suraribale Cha Devya।

Tam Tushtuvuh Pranatinamrashirodharansa

Vagbhih Praharshapulakodgamacharudehah॥2॥

Devya Yaya Tatamidam Jagadatmashaktya

Nishsheshadevaganashaktisamuhamurtya।

Tamambikamakhiladevamaharshipujyam

Bhaktya Natah Sma Vidadhatu Shubhani Sa Nah॥3॥

Yasyah Prabhavamatulam Bhagavanananto

Brahma Harashcha Na Hi Vaktumalam Balam Cha।

Sa Chandikakhilajagatparipalanaya

Nashaya Chashubhabhayasya Matim Karotu॥4॥

Ya Shrih Svayam Sukritinam Bhavaneshvalakshmih

Papatmanam Kritadhiyam Hridayeshu Buddhih।

Shraddha Satam Kulajanaprabhavasya Lajja

Tam Tvam Natah Sma Paripalaya Devi Vishvam॥5॥

Kim Varnayama Tava Rupamachintyametat

Kim Chativiryamasurakshayakari Bhuri।

Kim Chahaveshu Charitani Tavadbhutani

Sarveshu Devyasuradevaganadikeshu॥6॥

Hetuh Samastajagatam Trigunapi Doshairna

Jnayase Hariharadibhirapyapara।

Sarvashrayakhilamidam Jagadanshabhuta-

Mavyakrita Hi Parama Prakritistvamadya॥7॥

Yasyah Samastasurata Samudiranena

Triptim Prayati Sakaleshu Makheshu Devi।

Svahasi Vai Pitriganasya Cha Triptihetu-

Ruchcharyase Tvamata Eva Janaih Svadha Cha॥8॥

Ya Muktiheturavichintyamahavrata Tva*

Mabhyasyase Suniyatendriyatattvasaraih।

Moksharthibhirmunibhirastasamastadoshair-

vidyasi Sa Bhagavati Parama Hi Devi॥9॥

Shabdatmika Suvimalargyajusham Nidhana-

Mudgitharamyapadapathavatam Cha Sannam।

Devi Trayi Bhagavati Bhavabhavanaya

Varta Cha Sarvajagatam Paramartihantri॥10॥

Medhasi Devi Viditakhilashastrasara

Durgasi Durgabhavasagaranaurasanga।

Shrih Kaitabharihridayaikakritadhivasa

Gauri Tvameva Shashimaulikritapratishtha॥11॥

Ishatsahasamamalam Paripurnachandra-

Bimbanukari Kanakottamakantikantam।

Atyadbhutam Prahritamattarusha Tathapi

Vaktram Vilokya Sahasa Mahishasurena॥12॥

Drishtva Tu Devi Kupitam Bhrukutikarala-

Mudyachchhashankasadrishachchhavi Yanna Sadyah।

Prananmumocha Mahishastadativa Chitram

Kairjivyate Hi Kupitantakadarshanena॥13॥

Devi Prasida Parama Bhavati Bhavaya

Sadyo Vinashayasi Kopavati Kulani।

Vijnatametadadhunaiva Yadastameta-

Nnitam Balam Suvipulam Mahishasurasya॥14॥

Te Sammata Janapadeshu Dhanani Tesham

Tesham Yashansi Na Cha Sidati Dharmavargah।

Dhanyasta Eva Nibhritatmajabhrityadara

Yesham Sadabhyudayada Bhavati Prasanna॥15॥

श्रीदुर्गासप्तशती-चतुर्थोऽध्यायः durga saptasati chapter-4

Dharmyani Devi Sakalani Sadaiva Karma-

Nyatyadritah Pratidinam Sukriti Karoti।

Svargam Prayati Cha Tato Bhavatiprasada-

Llokatrayeapi Phalada Nanu Devi Tena॥16॥

Durge Smrita Harasi Bhitimasheshajantoh

Svasthaih Smrita Matimativa Shubham Dadasi।

Daridryaduhkhabhayaharini Ka Tvadanya

Sarvopakarakaranaya Sadaardrachitta॥17॥

Ebhirhatairjagadupaiti Sukham Tathaite

Kurvantu Nama Narakaya Chiraya Papam।

Sangramamrityumadhigamya Divam Prayantu

Matveti Nunamahitan Vinihansi Devi॥18॥

Drishtvaiva Kim Na Bhavati Prakaroti Bhasma

Sarvasuranarishu Yatprahinoshi Shastram।

Lokan Prayantu Ripavoapi Hi Shastraputa

Ittham Matirbhavati Teshvapi Teatisadhvi॥19॥

Khadgaprabhanikaravisphuranaistathograih

Shulagrakantinivahena Drishoasuranam।

Yannagata Vilayamanshumadindukhanda-

Yogyananam Tava Vilokayatam Tadetat॥20॥

Durvrittavrittashamanam Tava Devi Shilam

Rupam Tathaitadavichintyamatulyamanyaih।

Viryam Cha Hantri Hritadevaparakramanam

Vairishvapi Prakatitaiva Daya Tvayettham॥21॥

Kenopama Bhavatu Teasya Parakramasya

Rupam Cha Shatrubhayakaryatihari Kutra।

Chitte Kripa Samaranishthurata Cha Drishta

Tvayyeva Devi Varade Bhuvanatrayeapi॥22॥

Trailokyametadakhilam Ripunashanena

Tratam Tvaya Samaramurdhani Teapi Hatva।

Nita Divam Ripugana Bhayamapyapasta-

Masmakamunmadasuraribhavam Namaste॥23॥

Shulena Pahi No Devi Pahi Khadgena Chambike।

Ghantasvanena Nah Pahi Chapajyanihsvanena Cha॥24॥

Prachyam Raksha Pratichyam Cha Chandike Raksha Dakshine।

Bhramanenatmashulasya Uttarasyam Tatheshvari॥25॥

Saumyani Yani Rupani Trailokye Vicharanti Te।

Yani Chatyarthaghorani Tai Rakshasmanstatha Bhuvam॥26॥

Khadgashulagadadini Yani Chastrani Teambike।

Karapallavasangini Tairasman Raksha Sarvatah॥27॥

Rishiruvacha॥28॥

Evam Stuta Surairdivyaih Kusumairnandanodbhavaih।

Archita Jagatam Dhatri Tatha Gandhanulepanaih॥29॥

Bhaktya Samastaistridashairdivyairdhupaistu* Dhupita।

Praha Prasadasumukhi Samastan Pranatan Suran॥30॥

श्रीदुर्गासप्तशती-चतुर्थोऽध्यायः durga saptasati chapter-4

Devyuvacha॥31॥

Vriyatam Tridashah Sarve Yadasmattoabhivanchhitam*॥32॥

Deva Uchuh॥33॥

Bhagavatya Kritam Sarvam Na Kinchidavashishyate॥34॥

Yadayam Nihatah Shatrurasmakam Mahishasurah।

Yadi Chapi Varo Deyastvayasmakam Maheshvari॥35॥

Sansmrita Sansnrita Tvam No Hinsethah Paramapadah।

Yashcha Martyah Stavairebhistvam Stoshyatyamalanane॥36॥

Tasya Vittarddhivibhavairdhanadaradisampadam।

Vriddhayeasmatprasanna Tvam Bhavethah Sarvadambike॥37॥

Rishiruvacha॥38॥

Iti Prasadita Devairjagatoarthe Tathaatmanah।

Tathetyuktva Bhadrakali Babhuvantarhita Nripa॥39॥

Ityetatkathitam Bhupa Sambhuta Sa Yatha Pura।

Devi Devasharirebhyo Jagattrayahitaishini॥40॥

Punashcha Gauridehatsa* Samudbhuta Yathabhavat।

Vadhaya Dushtadaityanam Tatha Shumbhanishumbhayoh॥41॥

Rakshanaya Cha Lokanam Devanamupakarini।

Tachchhrinushva Mayaakhyatam Yathavatkathayami Te ॥Hrim Om॥42॥

॥ Iti Shrimarkandeyapurane Savarnike Manvantare Devimahatmye
Shakradistutirnama Chaturthoadhyayah॥

श्रीदुर्गासप्तशती-चतुर्थोऽध्यायः durga saptasati chapter-4

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment