अथ तन्त्रोक्तं रात्रिसूक्तम् tantrokta ratri suktam lyrics

अथ तन्त्रोक्तं रात्रिसूक्तम् tantrokta ratri suktam lyrics

॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥

♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायःद्वितीयोऽध्यायः  तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः त्रयोदशोऽध्यायः

ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥1॥

ब्रह्मोवाच

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः।

त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥3॥

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्।

त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥4॥

विसृष्टौ सृष्टिरुपा त्वं स्थितिरूपा च पालने।

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥5॥

महाविद्या महामाया महामेधा महास्मृतिः।

महामोहा च भवती महादेवी महासुरी॥6॥

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥7॥

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा।

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च॥8॥

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा॥9॥

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।

परापराणां परमा त्वमेव परमेश्वरी॥10॥

अथ तन्त्रोक्तं रात्रिसूक्तम् tantrokta ratri suktam lyrics

यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके।

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा॥11॥

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्।

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः॥12॥

विष्णुः शरीरग्रहणमहमीशान एव च।

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्॥13॥

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता।

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ॥14॥

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु।

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥15॥

॥ इति रात्रिसूक्तम् ॥
अथ तन्त्रोक्तं रात्रिसूक्तम् tantrokta ratri suktam lyrics

॥ Atha Tantroktam Ratrisuktam ॥

Om Vishveshvarim Jagaddhatrim Sthitisanharakarinim।

Nidram Bhagavatim Vishnoratulam Tejasah Prabhuh॥1॥

Brahmovacha

Tvam Svaha Tvam Svadha Tvam Hi Vashatkarah Svaratmika।

Sudha Tvamakshare Nitye Tridha Matratmika Sthita॥2॥

Ardhamatrasthita Nitya Yanuchcharya Visheshatah।

Tvameva Sandhya Savitri Tvam Devi Janani Para॥3॥

Tvayaitaddharyate Vishvam Tvayaitatsrijyate Jagat।

Tvayaitatpalyate Devi Tvamatsyante Cha Sarvada॥4॥

Visrishtau Srishtirupa Tvam Sthitirupa Cha Palane।

Tatha Samhritirupante Jagatoasya Jaganmaye॥5॥

Mahavidya Mahamaya Mahamedha Mahasmritih।

Mahamoha Cha Bhavati Mahadevi Mahasuri॥6॥

Prakritistvam Cha Sarvasya Gunatrayavibhavini।

Kalaratrirmaharatrirmoharatrishcha Daruna॥7॥

Tvam Shristvamishvari Tvam Hristvam Buddhirbodhalakshana।

Lajja Pushtistatha Tushtistvam Shantih Kshantireva Cha॥8॥

Khadgini Shulini Ghora Gadini Chakrini Tatha।

Shankhini Chapini Banabhushundiparighayudha॥9॥

Saumya Saumyatarasheshasaumyebhyastvatisundari।

Paraparanam Parama Tvameva Parameshvari॥10॥

अथ तन्त्रोक्तं रात्रिसूक्तम् tantrokta ratri suktam lyrics

Yachcha Kinchit Kvachidvastu Sadasadvakhilatmike।

Tasya Sarvasya Ya Shaktih Sa Tvam Kim Stuyase Tada॥11॥

Yaya Tvaya Jagatsrashta Jagatpatyatti Yo Jagat।

Soapi Nidravasham Nitah Kastvam Stotumiheshvarah॥12॥

Vishnuh Shariragrahanamahamishana Eva Cha।

Karitaste Yatoatastvam Kah Stotum Shaktiman Bhavet॥13॥

Sa Tvamittham Prabhavaih Svairudarairdevi Sanstuta।

Mohayaitau Duradharshavasurau Madhukaitabhau॥14॥

Prabodham Cha Jagatsvami Niyatamachyuto Laghu।

Bodhashcha Kriyatamasya Hantumetau Mahasurau॥15॥

॥ Iti Ratrisuktam ॥

अथ तन्त्रोक्तं रात्रिसूक्तम् tantrokta ratri suktam lyrics

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment