श्रीदुर्गासप्तशती-सप्तमोऽध्यायः durga saptasati chapter-7

श्रीदुर्गासप्तशती-सप्तमोऽध्यायः durga saptasati chapter-7

॥ श्रीदुर्गासप्तशती – सप्तमोऽध्यायः ॥

♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायःद्वितीयोऽध्यायः  तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः त्रयोदशोऽध्यायः

चण्ड और मुण्डका वध

॥ ध्यानम् ॥

ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं

न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम्।

कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां

मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम्॥

“ॐ” ऋषिरुवाच॥1॥

आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः।

चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः॥2॥

ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्।

सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने॥3॥

ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः।

आकृष्टचापासिधरास्तथान्ये तत्समीपगाः॥4॥

ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति।

कोपेन चास्या वदनं मषी*वर्णमभूत्तदा॥5॥

भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्।

काली करालवदना विनिष्क्रान्तासिपाशिनी॥6॥

विचित्रखट्वाङ्गधरा नरमालाविभूषणा।

द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा॥7॥

अतिविस्तारवदना जिह्वाललनभीषणा।

निमग्नारक्तनयना नादापूरितदिङ्मुखा॥8॥

सा वेगेनाभिपतिता घातयन्ती महासुरान्।

सैन्ये तत्र सुरारीणामभक्षयत तद्बलम्॥9॥

पार्ष्णिग्राहाङ्कुशग्राहियोधघण्टासमन्वितान्।

समादायैकहस्तेन मुखे चिक्षेप वारणान्॥10॥

श्रीदुर्गासप्तशती-सप्तमोऽध्यायः durga saptasati chapter-7

तथैव योधं तुरगै रथं सारथिना सह।

निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्य*तिभैरवम्॥11॥

एकं जग्राह केशेषु ग्रीवायामथ चापरम्।

पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत्॥12॥

तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः।

मुखेन जग्राह रुषा दशनैर्मथितान्यपि॥13॥

बलिनां तद् बलं सर्वमसुराणां दुरात्मनाम्।

ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा॥14॥

असिना निहताः केचित्केचित्खट्वाङ्गताडिताः*

जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा॥15॥

क्षणेन तद् बलं सर्वमसुराणां निपातितम्।

दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम्॥16॥

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः।

छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः॥17॥

तानि चक्राण्यनेकानि विशमानानि तन्मुखम्।

बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम्॥18॥

ततो जहासातिरुषा भीमं भैरवनादिनी।

कालीकरालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला॥19॥

उत्थाय च महासिं हं देवी चण्डमधावत।

गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत्*॥20॥

श्रीदुर्गासप्तशती-सप्तमोऽध्यायः durga saptasati chapter-7

अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्।

तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा॥21॥

हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्।

मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम्॥22॥

शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च।

प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम्॥23॥

मया तवात्रोपहृतौ चण्डमुण्डौ महापशू।

युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि॥24॥

ऋषिरुवाच॥25॥

तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ।

उवाच कालीं कल्याणी ललितं चण्डिका वचः॥26॥

यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता।

चामुण्डेति ततो लोके ख्याता देवि भविष्यसि॥ॐ॥27॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
चण्डमुण्डवधो नाम सप्तमोऽध्यायः॥
श्रीदुर्गासप्तशती-सप्तमोऽध्यायः durga saptasati chapter-7
♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायःद्वितीयोऽध्यायः  तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः त्रयोदशोऽध्यायः

॥ Shridurgasaptashati – Saptamoadhyayah ॥

चण्ड और मुण्डका वध

॥ Dhyanam ॥

Om Dhyayeyam Ratnapithe Shukakalapathitam Shrinvatim Shyamalangim

Nyastaikanghrim Saroje Shashishakaladharam Vallakim Vadayantim।

Kahlarabaddhamalam Niyamitavilasachcholikam Raktavastram

Matangim Shankhapatram Madhuramadhumadam Chitrakodbhasibhalam॥

“Om” Rishiruvacha॥1॥

Ajnaptaste Tato Daityashchandamundapurogamah।

Chaturangabalopeta Yayurabhyudyatayudhah॥2॥

Dadrishuste Tato Devimishaddhasam Vyavasthitam।

Sinhasyopari Shailendrashringe Mahati Kanchane॥3॥

Te Drishtva Tam Samadatumudyamam Chakrurudyatah।

Akrishtachapasidharastathanye Tatsamipagah॥4॥

Tatah Kopam Chakarochchairambika Tanarin Prati।

Kopena Chasya Vadanam Mashi*varnamabhuttada॥5॥

Bhrukutikutilattasya Lalataphalakaddrutam।

Kali Karalavadana Vinishkrantasipashini॥6॥

Vichitrakhatvangadhara Naramalavibhushana।

Dvipicharmaparidhana Shushkamansatibhairava॥7॥

Ativistaravadana Jihvalalanabhishana।

Nimagnaraktanayana Nadapuritadinmukha॥8॥

Sa Vegenabhipatita Ghatayanti Mahasuran।

Sainye Tatra Surarinamabhakshayata Tadbalam॥9॥

Parshnigrahankushagrahiyodhaghantasamanvitan।

Samadayaikahastena Mukhe Chikshepa Varanan॥10॥

श्रीदुर्गासप्तशती-सप्तमोऽध्यायः durga saptasati chapter-7

Tathaiva Yodham Turagai Ratham Sarathina Saha।

Nikshipya Vaktre Dashanaishcharvayantya*tibhairavam॥11॥

Ekam Jagraha Kesheshu Grivayamatha Chaparam।

Padenakramya Chaivanyamurasanyamapothayat॥12॥

Tairmuktani Cha Shastrani Mahastrani Tathasuraih।

Mukhena Jagraha Rusha Dashanairmathitanyapi॥13॥

Balinam Tad Balam Sarvamasuranam Duratmanam।

Mamardabhakshayachchanyananyanshchatadayattatha॥14॥

Asina Nihatah Kechitkechitkhatvangataditah*

Jagmurvinashamasura Dantagrabhihatastatha॥15॥

Kshanena Tad Balam Sarvamasuranam Nipatitam।

Drishtva Chandoabhidudrava Tam Kalimatibhishanam॥16॥

Sharavarshairmahabhimairbhimakshim Tam Mahasurah।

Chhadayamasa Chakraishcha Mundah Kshiptaih Sahasrashah॥17॥

Tani Chakranyanekani Vishamanani Tanmukham।

Babhuryatharkabimbani Subahuni Ghanodaram॥18॥

Tato Jahasatirusha Bhimam Bhairavanadini।

Kalikaralavaktrantardurdarshadashanojjvala॥19॥

Utthaya Cha Mahasim Ham Devi Chandamadhavata।

Grihitva Chasya Kesheshu Shirastenasinachchhinat*॥20॥

श्रीदुर्गासप्तशती-सप्तमोऽध्यायः durga saptasati chapter-7

Atha Mundoabhyadhavattam Drishtva Chandam Nipatitam।

Tamapyapatayadbhumau Sa Khadgabhihatam Rusha॥21॥

Hatashesham Tatah Sainyam Drishtva Chandam Nipatitam।

Mundam Cha Sumahaviryam Disho Bheje Bhayaturam॥22॥

Shirashchandasya Kali Cha Grihitva Mundameva Cha।

Praha Prachandattahasamishramabhyetya Chandikam॥23॥

Maya Tavatropahritau Chandamundau Mahapashu।

Yuddhayajne Svayam Shumbham Nishumbham Cha Hanishyasi॥24॥

Rishiruvacha॥25॥

Tavanitau Tato Drishtva Chandamundau Mahasurau।

Uvacha Kalim Kalyani Lalitam Chandika Vachah॥26॥

Yasmachchandam Cha Mundam Cha Grihitva Tvamupagata।

Chamundeti Tato Loke Khyata Devi Bhavishyasi॥Om॥27॥

॥ Iti Shrimarkandeyapurane Savarnike Manvantare Devimahatmye
Chandamundavadho Nama Saptamoadhyayah॥

श्रीदुर्गासप्तशती-सप्तमोऽध्यायः durga saptasati chapter-7

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment