Tuesday, September 17, 2024
Homeस्तोत्रम्श्री देव्या अथर्वशीर्षम् devya atharvashirsha

श्री देव्या अथर्वशीर्षम् devya atharvashirsha

श्री देव्या अथर्वशीर्षम् devya atharvashirsha

  • देव्यथर्वशीर्षम्

श्रीगणेशाय नमः ॥ ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति साऽब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च । अहमानंदानानंदौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणी । द्वे ब्रह्मणी वेदितव्ये । इति चाथर्वणी श्रुतिः । अहं पंचभूतानि | अहं पंचतन्मात्राणि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् | अजाहमनजाहम् । अधश्चोर्ध्व च तिर्यक्चाहम् । अहाँ रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्मि । अहमिंद्राग्नी अहमश्विना उभौ । अहाँसोमं त्वष्टारं भगं दधामि । श्री देव्या अथर्वशीर्षम् devya atharvashirsha

अहं विष्णुमुरुक्रमम् । ब्रह्माणमुत प्रजापतिं दधामि । अहं दधामि द्रविण हविष्मते सुप्राव्ये यजमानाय सुव्रते । अहाँ राज्ञी संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । अहाँ सुवे पितरमस्य मूर्धन्मम योनिरस्वतः समुद्रे । य एवं वेद स दैवी संपदमाप्नोति । ते देवा अब्रुवन् । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् । तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गा देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः ।

श्री देव्या अथर्वशीर्षम्  devya atharvashirsha
श्री देव्या अथर्वशीर्षम् devya atharvashirsha

देवीं वाचमजनयंत देवास्तां विश्वरूपाः पशवो वदंति । सा नो मंद्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कंदमातरम् | सरस्वती मदितिं दक्षदुहितरं नमामः पावनां शिवाम् । महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् । अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायंत भद्रा अमृतबंधवः ॥ कामे योनिः कमला वज्रपाणिर्गुहा हंसा मातलिश्चाभ्रमिंद्रः । पुनर्गुहा सकला मायया चापृथक् क्लेशा विश्वमातादिविद्याः ॥ एषात्मशक्तिः । एषा विश्वमोहिनी पाशांकुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ।

नमस्ते भगवति मातरस्मान्पाहि सर्वतः । सैषा वैष्णव्यष्टौ वसवः, सैवैकादश रुद्राः, सैषा द्वादशादित्याः, सैषा विश्वेदेवाः सोमपा असोमपाश्च, सैषा यातुधाना असुरा रक्षांसि पिशाचयक्षसिद्धाः । सैषा सत्त्वरजस्तमांसि, सैषा ब्रह्मविष्णुरुद्ररूपिणी, सैषा प्रजापतींद्रसैषा ग्रहनक्षत्रज्योतिःकलाकाष्टादिविश्वरूपिणी, तामहं प्रणौमि नित्यम् । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।

श्री देव्या अथर्वशीर्षम् devya atharvashirsha

अनंतां विजयां शुद्धां शरण्यां सर्वदां शिवाम् । वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेदुलसितं देव्या बीजं सर्वार्थसाधकम् । एवमेकाक्षरं मंत्रं यतयः शुद्धचेतसः । ध्यायंति परमानंदमया ज्ञानांबुराशयः । वाङ्मया ब्रह्मभूस्तस्मात्षष्ठव समन्वितम् । सूर्यो वामश्रोत्रबिंदुसंयुक्ताष्टतृतीयकम् । नारायणेन संमिश्रो वायुश्चाधारयुक्ततः । विच्चेनवार्णकोणस्य महानानंददायकः । हृत्पुंडरीकमध्यस्थां प्रातः सूर्यसमप्रभाम् । पाशांकुशधरां सौम्या वरदाभयहस्तकाम् | त्रिनेत्रां रक्तवसनां भक्तकामदुहं भजे । भजामि त्वां महादेवि महाभयविनाशिनि । महादारिद्र्यशमनि महाकारुण्यरूपिणि । यस्याः स्वरूपं ब्रह्मादयो न जानंति तस्मादुच्यते अज्ञेया ।

यस्या अंतो न लभ्यते तस्मादुच्यते अनंता । यस्या लक्षं नोपलक्ष्यते तस्मादुच्यते अलक्षा । यस्या जननं नोपलक्ष्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यतेऽनेका । अत एवोच्यतेऽज्ञेयाऽनंतालक्ष्याऽजैकानेका । मंत्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी || यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता । तां दुर्गा दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् । इदमथर्वशीर्ष योऽधीते । स पंचाथर्वशीर्षफलमाप्नोति । इदमथर्वशीर्षं ज्ञात्वा योऽर्चा स्थापयति । शतलक्ष प्रजप्तापि नार्चाशुद्धिं च विंदति । श्री देव्या अथर्वशीर्षम् devya atharvashirsha

शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः । दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसादतः । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायंप्रातः प्रयुंजानोऽपापो भवति । निशीथे तुरीयसंध्यायां जहवा वाक्सिद्धिर्भवति । नूतनायां प्रतिमायां जहवा देवतासांनिध्यं भवति । भौमाश्विन्यां महादेवीसंनिधौ जवा महामृत्युं तरति स महामृत्युं तरति । य एवं वेद । इत्युपनिषत् ॥ इति देव्यथर्वशीर्ष संपूर्णम् ॥

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत-कथा,शिव-कथा, राम-कथा सीखने के लिए अभी आवेदन करें-
श्री देव्या अथर्वशीर्षम् devya atharvashirsha
श्री देव्या अथर्वशीर्षम् devya atharvashirsha

श्री देव्या अथर्वशीर्षम् devya atharvashirsha

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan